________________
'पाक्षिक सूत्रं सविवरणम् -श्लो० ९८॥]
[६१५ इन्द्रियविषयम् , 'त्रसं वा' तेजोवायुद्वीन्द्रियादिपञ्चेन्द्रियान्तरूपम् , 'स्थावरं वा' पृथिव्यम्बुवनस्पतिरूपम् , वाशब्दाः परस्परापेक्षया समुच्चये, अमी प्राणा -जीवाः, तान् किम् ? इत्याह -नैव स्वयं प्राणान् ‘अतिपातयामि' हन्मि, नैवान्यैः प्राणान् ‘अतिपातयामि' विघातयामि, प्राणान् अतिपातयतोऽन्यान् न समनुजानामि कथम् ? इत्याह –'जावज्जीवाए' इत्यादि -[यावज्जीवं -यावत् प्राणधारणम् , किम् ? इत्याह –त्रिविधं -त्रिप्रकारं प्राणातिपातमिति गम्यम् , 'त्रिविधेन' करणेन, एतदेव दर्शयति -मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमन्यं 'न समनुजानामि' नानुमन्येऽहम् , तस्य त्रिकालभाविनो प्राणातिपातस्य सम्बन्धिनमतीतमवयवं भदन्त ! 'प्रतिक्रमामि' मिथ्यादुष्कृतं यच्छामि 'निन्दामि' आत्मसाक्षिकं जुगुप्से 'गर्हामि' परसाक्षिकं तदेव, किं जुगुप्से ? इत्याह - 'आत्मानं' प्राणातिपातकारिणमश्लाघ्यं तथा 'व्युत्सृजामि' भृशं त्यजामीत्यर्थः] । पुनरपि द्रव्यादिभेदैः प्राणातिपातव्याख्यानमाह - ___से पाणाइवाए चउविहे पन्नत्ते, तंजहा-दव्वओ खित्तओ कालओ भावओ, दव्वओ णं पाणाइवाए छसु जीवनिकाएसु , खित्तओ णं पाणाइवाए सव्वलोए, कालओ णं पाणाइवाए दिया वा राओ वा भावओ णं पाणाइवाए रागेण वा दोसेण वा, जं मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सच्चाहिट्ठियस्स विणयमूलस्स खंतिपहाणस्स अहिरण्णसुवण्णियस्स उवसमप्पभवस्स णवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तियस्स कुक्खिसंबलस्स णिरग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निव्वियारस्स निव्वत्तिलक्खणस्स पंचमहव्वयजुत्तस्स असंणिहिसंचयस्स अविसंवाइयस्स संसारपारगामियस्स निव्वाणगमणपज्जवसाणफलस्स पुट्वि अण्णाणयाए असवणयाए अबोहियाए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारवगुरुयाए चउक्कसाओवगएणं पंचिंदियवसट्टेणं पडिपुन्नभारियाए सायासोक्खमणुपालयंतेणं इहं वा भवे अण्णेसु वा भवग्गहणेसु पाणाइवाओ कओ वा काराविओ वा कीरंतो वा परेहिं समणुण्णाओ तं निंदामि गरिहामि तिविहंतिविहेणं मणेणं वायाए काणं अईअंनिंदामि पडप्पण्णं संवरेमि अणागयं पच्छक्खामि सव्वं पाणाइवायं जावज्जीवाए अणिस्सिओऽहं नेव सयं पाणे अइवाएज्जा नेवेन्नेहिं पाणे अइवायाविज्जा पाणे अइवायंते वि अन्ने न समणुजाणामि, तंजहा -अरहंतसक्खियं सिद्धसक्खिअंसाहुसक्खिअं देवसक्खिअं अप्पसक्खिअं, एवं
१. वाशब्दौ-P. ॥ २. प्राणान् प्राणिनो विभक्तिव्यत्ययादतिपातयामि- L.P. ॥ ३-४-५. येत्C. मूल ।। ६. P.L. | कथमित्याह-मु० C. नास्ति ।। ७. अधिकृतप्राणा' P.L. ||
D:\new/d-3.pm5\3rd proof