________________
'पगामसिज्जा'सूत्रं सविवरणम् -श्लो० ९८॥]
[५९९ शब्दार्थस्तु व्याख्यास्यते । दण्ड्यते –चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मा इति दण्डास्तै: दुष्प्रयुक्तमनोवाक्कायैस्त्रिभिरिति । गोपनं गुप्ती -रक्षा मनसो गुप्तिर्वाचो गुप्तिः कायस्य गुप्तिः, ताभिः प्रवीचाराप्रवीचाररूपाभिः, एतासां चातिचारः प्रतिषिद्धकरणकृत्याकरणा-ऽश्रद्धान-विपरीतप्ररूपणादिना प्रकारेण । शल्यतेऽनेनेति शल्यम् , मायानिकृतिः सैव शल्यं यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वाऽभिनिवेदयति, अभ्याख्यानं वा यच्छति, तदा सैव शल्यमशुभकर्मनिबन्धनेनात्मशल्यनात् तेन, निदानं - दिव्यमानुषद्धिदर्शनश्रवणाभ्यां तदभिलषतोऽनुष्ठानम् तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात् तेन, मिथ्या –विपरीतं दर्शनम् २ तदेव शल्यं तत्प्रत्ययकर्मादानेनात्मशल्यनात् तेन चेति त्रिभिः शल्यैः । गुरोर्भावो गौरवम् –अभिमानलोभाभ्यामात्मनोऽशुभभावगुरुत्वम् , तच्च नरेन्द्रपूजाचार्यत्वादिरूपया ऋद्ध्या तथेष्टरसैः सातेन च -सुखेन तत्तत्प्राप्त्यभिमानात् प्राप्तिप्रार्थनद्वारेण त्रिविधम् , ततश्च ऋद्धिरससातगौरवैस्त्रिभिरित्यर्थः । विराधना -खण्डना ज्ञानस्य विराधना ज्ञानविराधना सा च ज्ञाननिन्दया १ गुर्वादिनिह्नवेन २।
"काया वया य ते च्चिअ, ते चेव पमाय अप्पमाया य।
मोक्खाहिगारगाणं, जोइसजोणीहिं किं कज्जं?" ॥१॥[] इत्याद्यत्याशातनया ३ स्वाध्यायिकाद्यन्तरायकरणेन ४ अकालस्वाध्यायादिविसंवादयोगेन ५ च पञ्चधा, एवं दर्शनं -सम्यक्त्वं तत्प्रभावकशास्त्राणि संमत्यादीन्यपेक्ष्य तद्विराधनापि पञ्चधा भावनीया, चारित्रविराधना व्रतादिखण्डनलक्षणा तया ।
कष्यते प्राणी विविधदुःखैरस्मिन्निति कषः -संसारस्तस्यायो लाभो येभ्यस्ते कषायाः, तत्र क्रोधोऽप्रीत्यात्मकः, मान: -स्तब्धता, माया -कौटिल्यम् , लोभो -मूर्छा, तेषां चानुदीर्णानामुदयनिरोधस्योदीर्णानामुदयविफलीकरणस्याकरणतोऽतिचारः। संज्ञनं संज्ञा, तत्राहारसंज्ञा - क्षुद्वेदनीयोदयादाहाराभिलाषः, भयसंज्ञा –मोहनीयोदयाद् भयोत्पाद:, मैथुनसंज्ञा -वेदोदयान्मैथुनाभिलाषः, परिग्रहसंज्ञा –तीव्रलोभोदयात् परिग्रहाभिलाषः। तथा विरुद्धाः कथा: विकथास्ताश्चतस्रः प्राग्व्याख्याताः, यास्तु स्थानाड़े सप्तविधा उक्ता"इत्थिकहा भत्तकहा देसकहा रायकहा मिउकारुणिआ दंसणभेअणी चारित्तभेअणी"[ ]त्ति तत्र पुत्रादिवियोगदुःखितमात्रादिकृतकरुणारसगर्भप्रलापप्रधाना मृदुकारुणिकी, दर्शनभेदिनी-कुतीर्थिकज्ञानादिप्रशंसारूपा, चारित्रभेदिनी -न सम्भवन्तीदानी महाव्रतानि साधूनां प्रमादबहुलत्वादतिचारशोधकाचार्यतत्कारकशुद्धीनामभावादित्यादिरूपा, तत्र चान्त्यानां तिसृणां उपलक्षणत्वात् संग्रहो ज्ञेयः ।
१. गारिगाणं-इति आवश्यकहारिभद्रयां वृत्तौ प०६० ॥
D:\new/d-3.pm53rd proof