________________
५९८]
[धर्मसंग्रहः-तृतीयोऽधिकार: पाणाइवायाओ वेरमणं मुसावायाओ वेरमणं, अदिण्णादाणाओ वेरमणं मेहुणाओ वेरमणं परिग्गहाओ वेरमणं । पडि० पंचहिं समिईहिं-ईरिआसमिईए भासासमिईए एसणासमिईए आयाणभंडमत्तनिक्खेवणासमिईए उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणा( णिया )समिईए । पडि० छहिं जीवनिकाएहिं-पुढवीकाएणं आउकाएणं तेउकाएणं वाउकाएणं वणस्सइकाएणं तसकाएणं । पडि० छहिं लेसाहि-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए । पडि० सत्तहिं भयठाणेहिं। अट्ठहिं मयठाणेहिं । नवहिं बंभचेरगुत्तीहिं । दसविहे समणधम्मे । इगारसहिं उवासगपडिमाहिं । बारसहिं भिक्खुपडिमाहिं । तेरसहिं किरियाठाणेहिं । चउदसहिं भूअगामेहिं। पनरसहिं परमाहम्मिएहिं । सोलसहिं गाहासोलसएहिं । सत्तरसविहे असंजमे । अट्ठारसविहे अबंभे । एगुणवीसाए नायज्झयणेहिं । वीसाए असमाहिठाणेहिं । एकवीसाए सबलेहिं। बावीसाए परिसहेहिं । तेवीसाए सुअगडज्झयणेहिं । चउवीसाए देवेहिं । पंचवीसाए भावणाहि । छव्वीसाए दसाकप्पव्ववहाराणं उद्देसणकाले हिं । सत्तावीसाए अणगारगुणेहिं । अट्ठावीसाए आयारपकप्पेहिं । एगूणतीसाए पावसुअप्पसंगेहिं । तीसाए मोहणीअठाणेहिं । एगतीसाए सिद्धाइगुणेहिं । बत्तीसाए जोगसंगहेहिं । तेतीसाए आसायणाहिं । अरिहंताणं आसायणाए, सिद्धाणं आसायणाए, आयरिआणं आसायणाए, उवज्झायाणं आ०, साहूणं आ०, साहूणीणं आ०, सावयाणं आ०, सावियाणं आ०, देवाणं आ०, देवीणं आ०, इहलोगस्स आ०, परलोगस्स आ०, केवलिपन्नत्तस्स धम्मस्स आसा०, सदेवमणुआसुरस्स लोगस्स आ०, सव्वपाणभूअजीवसत्ताणं आ०, कालस्स आ०, सुअस्स आ०, सुअदेवयाए आ०, वायणारियस्स आ०, जं वाइद्धं वच्चामेलिअं हीणक्खरं अच्चक्खरं पयहीणं विणयहीणं जोगहीणं घोसहीणं सुट्ट दिन्नं दुट्ठ पडिच्छिअं अकाले कओ सज्झाओ काले न कओ सज्झाओ, असज्झाए सज्झाइअं, सज्झाए न सज्झाइअं तस्स मिच्छा मि दुक्कडं"।
व्याख्या -प्रतिक्रमामीति प्राग्वत् , “एकविधे' एकप्रकारे 'असंयमे' अविरतिलक्षणे योऽतिचारः कृत इति गम्यते, तस्य मिथ्यादुष्कृतमित्यन्ते वक्ष्यमाणेन सम्बन्धः, एवमन्यत्रापि 'वायणारिअस्स आसायणाए' इति यावद् योज्यम् , रागोऽभिष्वङ्गः, द्वेषोऽप्रीतिलक्षणः, बन्धनत्वं चानयोः स्पष्टम् , ताभ्यां हेतुभूताभ्यां योऽतिचारस्तम् इति प्रतिक्रमामीति क्रिया, हेत्वर्थादौ तृतीया [च] क्वचित् सप्तमी च सर्वत्र स्वयं व्याख्येया।
D:\new/d-3.pm53rd proof