________________
५९० ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
"पुव्वभिमुहा उत्तरमुहा य, आवस्सयं पकुव्वंति ।
स्थापना - सिरिवच्छाकाराए, आगमविहिआइ ठवणाए ॥१॥ [ य.दि./३२९] आयरिआ इह पुरओ, दो पच्छा तिण्णि तयणु दो तत्तो ।
तेहिं पितणु इक्को, नवगणमाणा इमायरणा" ॥२॥ [ य.दि./३३० ] अत्र च प्रतिक्रमणारम्भे प्रथमं दैवसिकप्रायश्चित्तविशोधनार्थं शतोच्छ्वासमानं कायोत्सर्गं कुर्वन्ति तदुक्तम् –
००० Coo
O
"देवसिअं पच्छित्तं, विसोहयंता कुणंति उस्सग्गं ।
ऊसाससयपमाणं, विहिणा दिणपडिक्कमारंभे" ॥१॥ [ य.दि./३३१ ] साम्प्रतं तु परम्परया प्रतिक्रमणप्रान्ते क्रियमाणो दृश्यते, अत्रान्तरे यदि निर्व्याघातो गुरुस्तदा सर्व एव सह गुरुणा प्रतिक्रमणं कुर्वन्ति, श्राद्धानां धर्मकथनादिना व्याघाते तु गुरवः पश्चादावश्यकभूमौ तिष्ठन्ति । यतः -
"जइ पुण निव्वाघाओ, आवस्सं तो करेंति सव्वे वि ।
सड्ढाइकहणवाघाययाए पच्छा गुरू ठंति" ॥१॥ [ पञ्चव. / ४४५ ]
शेषास्तु साधवो गुरुमापृच्छ्य स्वस्थाने यथारत्नाधिकतया सूत्रानुस्मरणार्थमावश्यकभूमौ कायोत्सर्गेण तिष्ठन्ति यावद् गुरोस्तत्रागमनम् आगत्य गुरौ स्थि कायोत्सर्गे दैवसिकातिचारांश्चिन्तयन्ति इति । उक्तं च
"सेसा उ जहासत्ती, आपुच्छित्ताण ठंति सट्टाणे |
सुत्तत्थसरणहेडं, आयरिए ठिअंमि देवसिअं" ॥१॥[ पञ्चव./४४६ ]
अत्रापवादामाह -
" जो हुज्जउ असमत्थो, बालो वुड्डो विवाहिओ वा वि ।
सो आवस्यजुत्तो, अच्छिज्जा णिज्जरापेही" ॥१॥ [ पञ्चव./४४७ ] यो बालादिरशक्तः स आवश्यकयुक्तस्तस्यामेव प्रतिक्रमणभूमौ उपविष्टः कायोत्सर्गं करोत्येवं निर्जरापेक्षी तिष्ठेदिति । अत्र केचिद् एवं भणन्ति यदुत - ते साधवः सामायिकसूत्रं पठित्वा तिष्ठन्ति कायोत्सर्गे, स्थिताश्च ग्रन्थार्थान् चिन्तयन्ति तावद्यावद् गुरुरागतः, ततो गुरुः सामायिकसूत्रमाकृष्य दैवसिकातिचारांश्चिन्तयति, तेऽपि गुरौ तथा स्थिते तूष्णीम्भावेन कायोत्सर्गस्था एव दैवसिकातिचारांश्चिन्तयन्ति, अन्ये त्वेवं ब्रुवते, यदुत - ते साधवः सूत्रार्थं स्मरन्तस्तावत् तिष्ठन्ति, यावद्गुरुरागतः ततो गुरुः सामायिकसूत्रं पठति तदा तेऽपि १. रोगिओ-इति पञ्चवस्तुके ॥ २. द्रष्टव्या आवश्यकचूर्णि भा० २ ० २२९ ॥ ३. तदा- मु० C. नास्ति ॥
D:\new/d-3.pm5\3rd proof