________________
५८४]
_ [धर्मसंग्रहः-तृतीयोऽधिकारः चर्मत्रिकं वर्धतलिकाकृत्तिरूपम् , शास्त्रान्तरे तु चर्मपञ्चकमुक्तम् । यतः - "अय एल गावि महिसी, मिगाणमजिणं च पंचमं होइ। तलिगा खल्लग बद्धे, कोसग कित्ती अ बीअं तु" ॥१॥[नि.भा.४००३, प्रव.६७६ ]
'बी'ति द्वितीयादेशेनेदं चर्मपञ्चकम् , तत्र तलिकाः प्रसिद्धाः, ताश्च रात्रौ सार्थवशाच्च दिवापि उन्मार्गे गमनादिकार्यजाते पादयोः क्रियते । 'खल्लग'त्ति पादत्राणानि विचर्चिका वा, तानि स्फुटितपदैर्धार्याणि, वर्धास्त्रुटिततलिकादिबन्धनार्थं गृह्यन्ते, तथा कोशकश्चर्ममयकोत्थलीप्रायः, स च पाषाणादिस्खलनया भज्यमान नखैरङ्गष्ठादौ क्षिप्यते, अथवा - नखरदनगृहम् , तथा कृत्तिर्मार्गे दवानलभये ध्रियतेऽस्थण्डिलभुवि वाऽऽस्तीर्य स्थीयते, तस्करमुषितैर्वाऽन्यवस्त्राभावे परिधीयते इति द्वितीयं यतिजनयोग्यं चर्मपञ्चकमित्यलम् । तथा 'पट्टद्वयं' संस्तारकपट्ट उत्तरपट्टश्चेति, मध्यम उपधिरेष औपग्रहिकः । आर्यकाणां पुनर्वारक: सागारिकोदकनिमित्तं मध्यमोपधावतिरिक्तो भवति, नित्यं जनमध्ये तासां वासात् । उत्कृष्टमाह - "अक्खा संथारो वा, एगमणेगंगिओ अ उक्कोसो। पोत्थगपणगं फलगं, उक्कोसोवग्गहो सव्वो" ॥१॥[पञ्च./८३७]
अक्षाश्चन्दनकादयः, संस्तारकश्च, किंविशिष्ट: ?-एकाङ्गिकः फलकमनेकाङ्गिकश्च कम्बीमयादिः, तथा पुस्तकपञ्चकं गण्डिका छिवाडी कच्छविर्मुष्टिः सम्पुटकश्चेति । यतः - "गंडी १ कच्छवि २ मुट्ठी ३, संपुडफलए ४ तहा छिवाडी ५ अ । एवं पोत्थयपणगं, वक्खाणमिणं भवे तस्स ॥१॥[प्र.सा./६६४] बाहल्लपुहुत्तेहिं, गंडीपुत्थो उ तुल्लओ दीहे। कच्छवि अंते तणुओ, मज्झे पिहुलो मुणेअव्वो ॥२॥[प्र.सा./६६५ ] चउरंगुलदीहो वा, वट्टागिइ मुट्ठिपुत्थओ अहवा । चउरंगुलदीहो च्चिअ, चउरंसो होइ विण्णेओ ॥३॥ [प्र.सा./६६६ ] संपुडगो दुगमाई, फलया वुच्छं छिवाडिमित्ताहे। तणुपत्तुस्सिअरूवो, होइ छिवाडी बुहा बिंति" ॥४॥ [प्र.सा./६६७]
द्वयादिफलकसमुदायरूपो वणिग्जनस्योद्धारनिक्षेपाद्याधारसम्पुटाकार उपकरणविशेष
१. P. प्रवचनसारोद्धारवृत्तिः । कौशिक मु० ॥ २. तुला-स्थानाङ्गसूत्र[३१०] वृत्तिः, बृहत्कल्पभाष्य[३८२२] टीका, दशवैकालिकहारिभद्रीयवृत्तिः प० २५, आवश्यकहारिभद्रीयवृत्तिः प० ६५२ । विशेषार्थं द्रष्टव्यं 'जैनचित्रकल्पद्रुमे' प० २२तः ॥ ३. दीहो-इति प्रवचनसारोद्धारे ॥
D:\new/d-3.pm5\3rd proof