________________
५८० ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
हवइ इमेसि मुणीणं, पुव्वाहीअं सुअं अहव नेव । जइ होइ देवया से, लिंगं अप्पड़ अहव गुरुणो" ॥४॥[प्र.सा./५२२ ]
यदि पूर्वाधीतं श्रुतं स्यात् तदा तस्य देवता लिङ्गं दत्ते गुरुर्वा, पूर्वश्रुताभावे तु गुरुरेव लिङ्गं दत्ते इति ।
" जइ एगागी विहु विहरणक्खमो तारिसी वि से इच्छा ।
ता कुणइ तमन्नह गच्छवासमणुसरइ नियमेणं ॥ ५ ॥ [ प्र.सा./५२३ ]
पत्तेअबुद्धसाहूण, होइ वसहाइदंसणे बोही ।
पुत्तिअरयहरणेहिं, एतेसि जहन्नओ उवही ॥६॥ [ प्र.सा./५२४]
मुहपत्ती रयहरणं, तह सत्त य पत्तयाइणिज्जोगो ।
उक्कोसो वि नवविहो, सुअं पुणो पुव्वभवभणिअं ॥७॥ [ प्र. सा. / ५२५ ] एक्कारस अंगाई, जहन्नओ होइ तओ अ उक्कोसं ।
देसेण असं पुन्नाई हुंति पुव्वाइ दस तस्स ॥८॥ [ प्र.सा./५२६ ] लिंगं तं देवया देइ, होइ कइआ वि लिंगरहिओ वि ।
गागि चिअ विहरड़, नागच्छ गच्छवासे सो" ॥९॥ [ प्र.सा./ ५२७ ] तथा प्रतिमाधरस्यापि द्वादशविधोपधिर्ज्ञेयः । इत्यौघिकौपधिविचारः । अथौपग्रहिकोपधिरुच्यते - स च संस्तारकोत्तरपट्टदण्डकादिरनेकविधः । तदुक्तम् – "लट्ठि विलट्ठी दंडो, विदंडओ नालिआ य पंचमिया । संथारुत्तरपट्टो, इच्चाइ उवग्गहो उवही " ॥ १ ॥ [ यति. ३०५ ]
तत्र संस्तारकोत्तरपट्टयोः प्रमाणमिदम् -
-
"संथारुत्तरपट्टो, अड्डाइज्जा य आयया हत्था ।
दोहं पि अ वित्थारो, हत्थो चउरंगुलं चेव" ॥१॥ [ प्र.सा./५१३] अनयोः प्रयोजनं च यथा - "पाणाइरेणुसारक्खणट्टया हुंति पट्टया चउरो ।
छप्पइअरक्खणट्ठा, तत्थुवरि खोमिअं कुज्जा" ॥१॥ [ ओघनि./ ७२४] प्राणिनः पृथिव्यादयः, रेणुः स्वपतः शरीरे लगति तद्रक्षणार्थं चतुष्पट्टकग्रहणम्, तत्र द्वौ प्रस्तुतौ, तृतीयो रजोहरणबाह्यनिषद्यापट्टः प्रागुक्त एव चतुर्थः क्षौमि
१. वि हु-मु० C. नास्ति, P. प्रवचनसारोद्धारे अस्ति । २. दर्श्यते - P. II ३. P. C. I पाणी मु० । पाणादिरेणु' इति ओघनिर्युक्तौ ॥
D:\new/d-3.pm5\3rd proof