________________
उपधिप्रतिलेखनविधिः -श्लो० ९६॥]
[५६९ जस्स जहा पडिलेहा, होइ कया सो तहा पढइ साहू। परिअट्टेई पयओ, करेइ वा अन्नवावारं" ॥२॥ [ओ.नि./६३१] इति ।
दिनचर्यायां त्वेवम् - "पुत्तिं पेहिअ तो लहुवंदणजुअलेण अंग पडिलेहे। इक्केण संदिसावइ, जंपइ बिइए करेमि त्ति ॥१॥[य.दि./२८२] उववासी सव्वोवहिपज्जते चोलपट्टगं पेहे। इयरो पढमं पट्टे, रयहरणं सव्वओ पच्छा ॥२॥[ य.दि./२८३] वसहिं पमज्जिऊणं, ठवणायरिअं तहेव पेहित्ता । काऊण खमासमणं, पुत्तिं पेहंति उवउत्ता ॥३॥[ य.दि./२८४] अह लहुअवंदणेणं, सम्म कुव्वंति तयणु सज्झायं । सुत्तत्थगाहिणो जे, तेसिं सो चेव सज्झाओ ॥४॥ [ य.दि./२८५ ] चत्तारिखमासमणा, दो उवहीथंडिलाण पेहाए । दुन्नि अ गोअरचरिआपडिकमणे काउसग्गे अ॥५॥[य.दि./२८६] तह पक्खिआइदिअहे, तयाइ( महया )सद्देहिं लहुअवंदणए । काऊण दुन्नि पुत्तिं, पेहिअ पेहिज्ज उवहिं च ॥६॥[ य.दि./२८८ ] अह पत्ताणुवगरणं, पडिलेहिअ निक्खिवंति तो उवहिं। पेहंति गुरूण पुरो, गिलाणसेहाइ अप्पस्स" ॥७॥ [ य.दि./२८९]
ततश्च पीठफलकादीन् प्रत्युपेक्षते इत्यपराह्ने सर्वोपधिप्रतिलेखनाविधिः । अथ प्रतिलेखनाविषयत्वादुपधेः स्वरूपं दर्श्यते । तद्यथा -औघिकौपग्रहिकभेदादुपधिद्विविधः, एकैकोऽपि द्विविधो-गणनाप्रमाणेन प्रमाणप्रमाणेन च, यतः - "ओहे उवग्गहमि अ, दुविहो उवही उ होइ णायव्यो । एक्केक्को वि अ दुविहो, गणणाए पमाणओ चेव" ॥[ओ.नि./६६७] इति ।
तत्रौघोपधिनित्यमेव यो गृह्यते भुज्यते पुनः कारणेन सः, औपग्रहिकस्तु स यस्य ग्रहणं भोगश्चेत्युभयमपि कारणेन भवति । तदुक्तम् पञ्चवस्तुके - "ओहेण जस्स गहणं, भोगो पुण कारणा स ओहोही । जस्स उभयं पि णियमा, कारणओ सो उवग्गहिओ" ॥१॥[प.व./८३८] इति ।
गणनाप्रमाणं च एकद्वयादिसङ्ख्यारूपम् , प्रमाणप्रमाणं च दीर्घपृथुलघ्वादिलक्षणम् , १. स उच्यते औ° P ॥ २. यस्य [कारणेन] ग्रहणं-मु० ॥
D:\new/d-3.pm53rd proof