________________
५६६]
[धर्मसंग्रह:-तृतीयोऽधिकारः उपविशंश्च रजोहरणदण्डकाद्युपकरणं वामोरौ स्थापयति, मात्रकं च दक्षिणहस्ते करोति, प्रोञ्छनं चापानस्य तत्राऽन्यत्र वा करोति, यदि कठिनं पुरीषं ततस्तत्रैव, यदि च श्लथं ततोऽन्यत्रेति । त्रिभिश्च चुल्लुकैराचमनं करोति, स्थण्डिलासन्नप्रदेश एवेति ज्ञेयम् , यदुक्तमोघनिर्युक्तौ -
"उवगरणं वामे उरुगंमि, मत्तं च दाहिणे हत्थे।
तत्थऽन्नत्थ व पुंछे, तिहि आयमणं अदूरंमि" ॥१॥[ओ.नि.भा./३१७] गृहस्थाद्यालोके तु यतनोक्तैव । तथोक्तं दिनचर्यायामपि -
"जइ पिच्छंति गिहत्था, पत्तेअं मत्तगाणि गिण्हित्ता।
तो कुज्जा आयमणं, कुरु कुअगे भूरिसलिलेणं" ॥१॥[ य.दि./२७५ ] स्थण्डिलाभावे तु धर्मादिद्रव्याधारं चिन्तयति । यदुक्तम् तत्रैव -
"जइ थंडिलं ण लब्भइ, तत्तो धम्माइदव्वसंघायं ।
आधारं चितंतो, चइज्ज उच्चारमाईणि" ॥१॥[य.दि./२७४ ] इति । ततश्च तिस्रो वारा 'वोसिरइ'त्ति भणित्वोत्तिष्ठते । उक्तं च - "काइअसंनाडगलं, तिक्खुत्तो वोसिरित्तु मग्गंमी ।
समणीण परिहरंता, उवउत्ता तो निअटुंति" ॥१॥ [ य.दि./२७६ ] इति विड्विसर्जनविधिः । ततश्च प्रतिनिवृत्तः सन् साधुः ग्रामं प्रविशन् ऋतुबद्धे रजोहरणेन वर्षासु च पादलेखनिकया पादौ प्रमार्जयति, स्थण्डिलादस्थण्डिलम् अस्थण्डिलाच्च स्थण्डिलं सङ्क्रामतां साधूनामेतद्विधेरुक्तत्वात् । तथा चौघनियुक्तिः
"उउबद्धे रयहरणं, वासावासासु पायलेहणिआ।
वडउंबरेपिलक्खू तस्स अलंभंमि चिंचिणिया" ॥१॥[ओ.नि./२६ ] वटोदुम्बरप्लक्षान्यतरमयी तदभावे आम्लिकामयी कार्येत्यर्थः । तन्मानादि त्वेवम् –
"बारसअंगुलदीहा, अङ्गलमेगं तु होइ विच्छिण्णा।
घणमसिणनिव्वणावि अ, पुरिसे पुरिसे अ पत्तेयं" ॥१॥[ ओ.नि./२७] 'निर्बणे'ति निर्ग्रन्थिः ।
"उभओणहसंठाणा, सच्चित्ताचित्तकारणा मसिणा"। [ओ.नि./२८ ] इति पूर्वार्द्धम् , उभयोः पार्श्वयोर्नखसंस्थाना नखवत् तीक्ष्णा, तत्प्रयोजनमाह -सचित्ताचित्तकारणादेकेन पाइँन सचित्तः पृथ्वीकायोऽपरेणाचित्तः संलिख्यते, कीदृशी सा?–'मसिण'त्ति मसृणा क्रियते, नातितीक्ष्णा, यतो लिखत आत्मविराधना न स्यात् । एवं च यतनया वसतिद्वारमागत
D:\new/d-3.pm5\3rd proof