________________
५६०]
[धर्मसंग्रह:-तृतीयोऽधिकारः "अह भुंजिऊण जोग्गा, पच्छा होऊण पत्तए ताहे।
जोग्गा धुवंति बाहिं, सागरिए णवरमंतो वा" ॥१॥ [ प.व./३८८] आधाकर्मादिज्ञाने तु कल्पान् प्रवर्द्धयते । यदुक्तम् तत्रैव - "अच्छदवेणुवउत्ता, णिरवयवे देंति तेसु कप्पतिअं।
णाऊण व परिभोगं, कप्पं ताहे पवटुंति" ॥१॥[प.व./३८९] 'परिभोगं'ति आधाकर्मादि । तथा दत्तेऽपि द्वितीयतृतीयकल्पे बहिर्यदि प्रेक्षेत कथञ्चिदवयवं ततः प्राग्गृहीतेनैवान्तर्जलेन कल्पान् बहिः कुर्यान्न पुनस्तद्भङ्गभयादन्यद् गृह्णीयाद् । उक्तम् च तत्रैव -
"अंतो णिरवयवं चिअ, बिअतिअकप्पे वि बाहि जइ पेहे।
अवयवमंतलजेलणं, तेणेव करेज्जते कप्पं" ॥१॥[ प.व./३९०] अत्र चायं विवेकः-यत्रालेपकृतं द्रव्यं प्रक्षिप्तं तस्य पात्रस्य कल्पो न विधेयः, लेपकृतपात्रस्य त्ववश्यं कल्पो दातव्यः, [तदुक्तम् बृहत्कल्पे
"भाणस्स कप्पकरणे, अलेवडे नत्थि किंचि कायव्वं ।
तम्हा लेवकडस्स उ, कायव्वा मग्गणा होइ" ॥१॥[बृ.क.भा./१७०५ ] सुगमा, अत्रालेपकृतानि तावदाह -
"कुंजुसिणचाउलोदक, संसट्ठा-ऽऽयाम-कट्ठमूलरसे। कंजियकढिए लोणे, कुट्टा 'पिज्जा य नित्तुप्पा ॥२॥[ बृ.क.भा./१७०६] कंजियउदगविलेवी, ओदणकुम्माससत्तुए पिट्ठो ।
मंडग समिउसिन्ने किंजियपत्ते अलेवकडे" ॥३॥ [बृ.क.भा./१७०७] काञ्जिकमारनालम् , संसृष्टं नाम गोरससंसृष्टे भाजने प्रक्षिप्तं यदुदकं गोरसेन परिणामितम् , 'कट्ठमूलरसे' त्ति काष्ठमूलं-द्विदलं तदीयरसेन परिणामितं पानकम् , तथा कञ्जिकं क्वथितम् , 'लोणे'त्ति सलवणम् , कुट्टा-चिञ्चिनिका, पेया प्रतीता,
१. पच्छा जोग्गा-इति पञ्चवस्तुके । 'भुक्त्वा पश्चात्-तदनन्तरं योग्या भूत्वा' इति पञ्चवस्तुकवृत्तौ ॥ २. वि-इति पञ्चवस्तुके । अभ्यन्तरेऽपि-इति तत्र वृत्तौ ॥ ३. P.C. । करिज्ज तोमु० । करिज्जते-इति पञ्चवस्तुके । कुर्यते-इति तत्र वृत्तौ ॥ ४. P. । न-मु० C. नास्ति ॥ ५. P. बृहत्कल्पभाष्ये । पेया य तित्थुप्पा-मु० C. || ६. P. बृहत्कल्पभाष्ये । ससत्थुए-मु० C. ।। ७. P बृहत्कल्पभाष्ये । °ओसन्ने-मु० C. ॥ ८. नाम-मु० C. नास्ति, P. बृहत्कल्पवृत्तावस्ति [प० ५०४] ॥ ९. कञ्जिकक्वथितम् इति बृहत्कल्पवृत्तौ ।।
D:\new/d-3.pm53rd proof