________________
५४८ ]
[ धर्मसंग्रहः - तृतीयोऽधिकारः भवतीति न ग्राह्यः, गन्त्री च हरितबीजादिषु यद्यप्रतिष्ठता भवति, सम्पातिमसत्त्वैश्च स प्रदेशो व्याप्तो न भवति, यदि च महावातो न वाति न पतति च धूमिका तदा ग्राह्यः । सोऽपि मितः न त्वपरिमितः, गृहीत्वा च वस्त्रेणाच्छाद्य छारेण वाऽऽक्रम्य ततश्चीवरेण शरावं बद्ध्वा गुरुमूलमागत्य ईर्यापथिकीं प्रतिक्रम्य गुरोरालोचयति । ततो दर्शयित्वा निमन्त्र्य च गुरुं स्वपात्रं लेपयति ।
तद्विधिश्चैवम्—अधोमुखीकृतस्य भाजनस्य कृत्वोपरि चीरं तदुपरि च रूतपटलं करोति, रूतोपरि च लेपं प्रक्षिप्याङ्गुष्ठप्रदेशिनीमध्यमाभिरङ्गुलीभिर्गृह्णाति, गृहीत्वा च घनचीरपोट्टलिकानिर्गतेन लेपरसेन पात्रकमालिम्पति, एकं द्वे त्रीणि वा आलिम्प्य च अङ्गुल्या मसृणानि करोति, तानि चैवं लिम्पति अन्यत्पात्रमुत्सङ्गे स्थापयित्वाऽन्यत्पात्रमङ्गुल्या मसृणयति, एवं वारया २ एकं द्वे वा स्थापयेत्, अन्यच्चाङ्के मसृणयति, यदा पुनरेकमेवोत्कृष्टलेपेन लिप्तं भवेत् तदा रूढे सति तस्मिन्नेव दिने रङ्गयित्वा पात्रकमुपोषितः पानकमानयति अथासौ ग्लानादीनां वैयावृत्त्यकरः स्यात् तच्च न रूढं ग्लानादयश्च सीदन्ति स्वयं चोपोषितुमशक्तस्ततोऽभक्तार्थिकसाधूनां भक्तार्थिकानां वाऽहिण्डमानानां लिप्तं पात्रं दत्त्वा गृहीत्वा चान्यसत्कमलिप्तपात्रं हिण्डेत । यद्यन्यः साधुरेवंविधो नास्ति स्वयमपि च लिप्तमात्रं भक्तपतद्ग्रहो मात्रकं चेति पात्रत्रयं न वोढुं शक्तस्तदा कीटकाद्युपघातरक्षार्थं पात्रं लेपलिप्तानि च घट्टकचीवरशरावाण्यन्यच्छारेण गुण्डयित्वा विजने च मुक्त्वा हिण्डते । अन्ये च साधवस्तदर्थं पानकमानयन्तीति लेपग्रहण - लेपानयन - पात्रलेपनयतना ।
अथ परिकर्मविधिरेवम् - लिप्तपात्रं गोमयच्छारेण गुण्डयित्वा पात्रबन्धरजस्त्राणाभ्यां च परिवेष्ट्य मार्जाराद्याकर्षणभयाददत्त्वा च पात्रबन्धग्रन्थिम् उष्णे स्थापयति, रात्रौ चात्मसमीपे प्रत्युपेक्षितघटकण्ठादौ, तेषां च घटग्रीवादीनां व्युत्सर्गः कार्यः परिग्रहदोषाप्रसक्तये, अन्यदिने चान्यानि भविष्यन्ति, शेषश्च लेपः सरूतः छारेण गुण्डयित्वा परिष्ठाप्यः । एवं लेपो जघन्यत एक एव, उत्कृष्टतश्च पञ्च भवन्ति । आतपे च मुच्यमानस्य तस्य शिशिर आद्यन्तौ यामौ ग्रीष्मे चाद्यन्तयामार्द्धा त्याज्यौ । तत्र कालस्य स्निग्धत्वेन लेपविनाशभयात्, वर्षासु च पुनः पुनरुपयोगः कर्त्तव्यः इत्ययं खञ्जनलेपनविधिः ।
१. गुरवे आलो' इति ओघनियुक्तिवृत्तौ प० १४३ A ॥ २. घनं चीरं - P. C. ॥ ३. चाङ्के - मु० ॥
D:\new/d-3.pm5\3rd proof