________________
५३८ ] [ धर्मसंग्रहः - तृतीयोऽधिकारः भिक्षाग्रहणस्थानं न द्रष्टुं शक्यं तदोत्सर्गतो भिक्षा न ग्राह्या, अपवादतस्तु ग्रहणस्थानेऽदृष्टे स्थविरकल्पिकः श्रोत्रादीन्द्रियैरुपयुङ्क्ते, तत्र च हस्तस्य पात्रस्य वा धावने जलस्य फलफलितिशब्दं शृणोति, गन्धेन च कुलिङ्गस्य त्रीन्द्रियादेर्मर्दनं जानाति, यत्र गन्धस्तत्र रसोऽपीति रसेन जानाति, स्पर्शनेनोदकबिन्दुलगनाज्जानाति, चक्षुषा तु गमनागमने प्राप्तस्य च द्रव्यस्य भाजनस्य हस्तस्य वा मा भूदुदकसंस्पृष्टं इति जानाति, ततश्च पुरः कर्मादिशङ्काऽभावे गृह्णाति ४ ।
तथा आगमनं भिक्षा गृहीत्वा साध्वभिमुखं दातुर्गृहाभ्यन्तरान्निर्गमस्तदपि निरीक्षणीयम्, अत्रापि गमनवत् ज्ञेयम् ५।
तथा प्राप्त इति—प्राप्तस्य गृहिणो हस्त उदकार्दो न वेति निरीक्ष्यम् अथवा पात्रंगृहिसम्बन्धिभाजनम् ऊर्ध्वमधः पार्श्वतश्च निरीक्ष्यम्, अथवा पात्रं - भिक्षाद्रव्यं तन्निरीक्ष्यं संसक्तम् न वेति । अत्र च वत्सस्नुषादृष्टान्तः ६ ।
तथा 'परिअत्ते'त्ति परावृत्तमधोमुखं कृतं गृहस्थभाजनं निरीक्ष्यम्, यदि उदकार्यं त्रसयुक्तं वा स्यात् तदा तेन न ग्राह्यम् ७|
तथा ‘पडिअ’त्ति पतितः पात्रे पिण्डो निरूपणीयः किं कूरखाट्ट इव स्वाभाविक: ? किं वा सक्तुमुद्गपिण्ड इव कृत्रिमः ?, यदि कृत्रिमं पिण्डं मोदकादि स्फोटयित्वा न निरूपयति तदा संयमात्मविराधना भवति, मध्ये भूषणादिसम्भवात् ८|
तथा ‘गुरुअ’न्ति गृहस्थभाजनं तत्पिधानं वा गुरुतरं भवति तदा तदुत्क्षेपणे निक्षेपणे च दातुः कटिभङ्गः पतने च पादभङ्गो भवतीति गुरुभाजनेन न ग्राह्यम् ९।
तथा ‘तिह’त्ति त्रिधा —–ग्रीष्म- हेमन्त - वर्षाभेदात् काल:, दातापि स्त्रीपुंनपुंसकभेदात् त्रिधा, तत्र सोष्मा स्त्री, मध्यमः पुरुषः, शीतलतनुश्च नपुंसकः । तथा पुरःकर्म उदकार्यं सस्निग्धं चेति पुर:कर्मापि त्रिविधम्, तत्र पुर:कर्म भिक्षादानात् प्राक् प्रक्षालनादि, उदकार्यं गलद्विन्दुभाजनादि, सस्निग्धं बिन्दुरहितमार्द्रं चेति, एकैकमपि सचित्ताचित्तमिश्रभेदात् त्रिविधम्, तत्र पुर:कर्मोदकार्द्रयोस्तु न ग्रहणम्, अचित्तसस्निग्धे च ग्रहणमेवेति न प्ररूपणा कार्या, प्ररूपणा तु सचित्तमिश्रसस्निग्धे हस्ते कार्या, सा चेत्थम् - हस्ते सस्निग्धं किञ्चिन्म्लानं किञ्चिदुद्वानं किञ्चिदनुद्वानमिति प्रायेण त्रिविधम्, तत एकैकशुष्क भागवृद्ध्या पूर्वानुपूर्व्या एकैकशुष्कभागहान्या वा पश्चानुपूर्व्या ग्रहणं कर्त्तव्यम्, एकैकभागवृद्धिस्तु निम्नमुन्नतं निम्नोन्नतं चेत्यङ्गीकृत्य सप्तधा स्त्र्यादीनां करं विभज्य कर्त्तव्या, तत्र निम्नमङ्गुलिपर्वरेखा, उन्नतमङ्गुलिपर्वाणि, करतलं च निम्नोन्नतम्, यदा च हस्ते उन्नतस्थानानि उद्वानानि तदा
D:\new/d-3.pm5\ 3rd proof