________________
५६ ]
जं सक्कइ तं कीरइ, जं च न सक्कड़ तैयंमि सद्दहणा । सद्दहमाणो जीवो, वच्चइ अयरामरं ठाणं" ॥३॥ [ सं.प्र.स./गा. ३६ ] ति । अथ तस्य चोत्पादे द्वयी गतिर्निसर्गोऽधिगमश्चेति तां तद्भेदांश्चाह–
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
निसर्गाद्वाऽधिगमतो, जायते तच्च पञ्चधा । मिथ्यात्वपरिहाण्यैव, पञ्चलक्षणलक्षितम् ॥२२॥
निसर्गादधिगमाद्वा तत् सम्यक्त्वं 'जायते' उत्पद्यते, तत्र निसर्गः स्वभावो गुरूपदेशादिनिरपेक्ष इतिभाव:, अधिगमो गुरूपदेशः यथावस्थितपदार्थपरिच्छेद इतियावत् । तथाहि योगशास्त्रवृत्तौ -
'अनाद्यनन्तरसंसाराऽऽवर्त्तवर्त्तिषु देहिषु ।
ज्ञानदृष्ट्यावृतिवेदनीयान्तरायकर्मणाम् ॥१॥ [ यो.शा.१/१७ वृत्तौ ] सागरोपमकोटीनां, कोट्यस्त्रिंशत्परा स्थितिः । विंशतिर्गोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः ॥२॥ [ यो . शा. १ / १७ वृत्तौ ] ततो गिरिसरिद्ग्रावघोलनान्यायतः स्वयम् ।
एकाब्धिकोटिकोट्यूना, प्रत्येकं क्षीयते स्थितिः ॥३॥ [ यो.शा.१/१७ वृत्तौ ] शेषाब्धिकोटिकोट्यन्तः, स्थितौ सकलजन्मिनः ।
यथाप्रवृत्तिकरणाद् ग्रन्थिदेशं सभिद्यति ॥४॥ [ यो.शा.१/१७ वृत्तौ ] रागद्वेषपरिणामो, दुर्भेदो ग्रन्थिरुच्यते ।
दुरुच्छेदो दृढतरः, काष्ठादेवि सर्वदा ॥५ ॥ [ यो. शा. १ / १७ वृत्तौ ] ग्रन्थिदेशं तु संप्राप्ता, रागादिप्रेरिताः पुनः ।
उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि च ॥६॥ [ यो.शा.१/१७ वृत्तौ ] तेषां मध्ये तु ये भव्या, भाविभद्राः शरीरिणः ।
आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ॥७॥ [ यो.शा.१/१७ वृत्तौ ] अतिक्रामन्ति सहसा, तं ग्रन्थि दुरतिक्रमम् ।
अतिक्रान्तमहाऽध्वानो, घट्टभूमिमिवाध्वगाः ॥८ ॥ [ यो. शा. १ / १७ वृत्तौ ]
अथानिवृत्तिकरणादन्तरकरणे कृते ।
मिथ्यात्वं विरलं कुर्युर्वेदनीयं यदग्रतः ॥ ९ ॥ [ यो.शा. १ / १७ वृत्तौ ]
१. तयं च सद्द०-इति सम्बोधप्रकरणे ॥ २. श्लोकदशकं त्रिशष्टि श०पु० चरित्रे १।३।५८२-७, ५९१-५ ॥ ३. ते-इति योगशास्त्रवृत्तौ पाठः ॥ ४. युग्मम् । अथा० मु० ॥
D:\new/d-1.pm5\3rd proof