SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ५६ ] जं सक्कइ तं कीरइ, जं च न सक्कड़ तैयंमि सद्दहणा । सद्दहमाणो जीवो, वच्चइ अयरामरं ठाणं" ॥३॥ [ सं.प्र.स./गा. ३६ ] ति । अथ तस्य चोत्पादे द्वयी गतिर्निसर्गोऽधिगमश्चेति तां तद्भेदांश्चाह– [ धर्मसंग्रहः- द्वितीयोऽधिकारः निसर्गाद्वाऽधिगमतो, जायते तच्च पञ्चधा । मिथ्यात्वपरिहाण्यैव, पञ्चलक्षणलक्षितम् ॥२२॥ निसर्गादधिगमाद्वा तत् सम्यक्त्वं 'जायते' उत्पद्यते, तत्र निसर्गः स्वभावो गुरूपदेशादिनिरपेक्ष इतिभाव:, अधिगमो गुरूपदेशः यथावस्थितपदार्थपरिच्छेद इतियावत् । तथाहि योगशास्त्रवृत्तौ - 'अनाद्यनन्तरसंसाराऽऽवर्त्तवर्त्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेदनीयान्तरायकर्मणाम् ॥१॥ [ यो.शा.१/१७ वृत्तौ ] सागरोपमकोटीनां, कोट्यस्त्रिंशत्परा स्थितिः । विंशतिर्गोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः ॥२॥ [ यो . शा. १ / १७ वृत्तौ ] ततो गिरिसरिद्ग्रावघोलनान्यायतः स्वयम् । एकाब्धिकोटिकोट्यूना, प्रत्येकं क्षीयते स्थितिः ॥३॥ [ यो.शा.१/१७ वृत्तौ ] शेषाब्धिकोटिकोट्यन्तः, स्थितौ सकलजन्मिनः । यथाप्रवृत्तिकरणाद् ग्रन्थिदेशं सभिद्यति ॥४॥ [ यो.शा.१/१७ वृत्तौ ] रागद्वेषपरिणामो, दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः, काष्ठादेवि सर्वदा ॥५ ॥ [ यो. शा. १ / १७ वृत्तौ ] ग्रन्थिदेशं तु संप्राप्ता, रागादिप्रेरिताः पुनः । उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि च ॥६॥ [ यो.शा.१/१७ वृत्तौ ] तेषां मध्ये तु ये भव्या, भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्यमपूर्वकरणे कृते ॥७॥ [ यो.शा.१/१७ वृत्तौ ] अतिक्रामन्ति सहसा, तं ग्रन्थि दुरतिक्रमम् । अतिक्रान्तमहाऽध्वानो, घट्टभूमिमिवाध्वगाः ॥८ ॥ [ यो. शा. १ / १७ वृत्तौ ] अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलं कुर्युर्वेदनीयं यदग्रतः ॥ ९ ॥ [ यो.शा. १ / १७ वृत्तौ ] १. तयं च सद्द०-इति सम्बोधप्रकरणे ॥ २. श्लोकदशकं त्रिशष्टि श०पु० चरित्रे १।३।५८२-७, ५९१-५ ॥ ३. ते-इति योगशास्त्रवृत्तौ पाठः ॥ ४. युग्मम् । अथा० मु० ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy