________________
१२]
। [धर्मसंग्रहः-प्रथमाधिकारः विरोधिविधिराक्षिप्यते, ततः प्रतिनियतद्वारसुरक्षितगृहे गृहस्थ: स्यादिति लभ्यते ?] । तथाविधमपि गृहं स्थान एव निवेशितुं युक्तम् , नास्थाने । स्थानं तु शल्यादिदोषरहितं बहल-दूर्वाप्रवाल-कुशस्तम्ब-प्रशस्तवर्णगन्धमृत्तिका-सुस्वादुजलोद्गमनिधानादिमच्च । स्थानगुणदोषपरिज्ञानं च शकुनस्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन । स्थानमेव विशिनष्टि 'सुप्रातिवेश्मिके' इति, शोभनाः शीलादिसंपन्नाः प्रातिवेश्मिका यत्र तस्मिन् , कुप्रातिवेश्मिकत्वे पुनः “संसर्गजा दोषगुणा भवन्ति" [ ] इति वचनात् निश्चितं गुणहानिरुत्पद्यत इति तन्निषेधः, दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रसिद्धाः । "खरिआ तिरिक्खजोणी, तालायरसमणमाहण सुसाणा।
वग्गुरि अहवा गुम्मिअ, हरिएस पुलिंद मच्छंधा" ॥१॥[ओघ.नि./गा.७६७]
पुनः किम्भूते स्थाने ? 'अनतिप्रकटगुप्तके' अतिप्रकटमसन्निहितगृहान्तरतयाऽतिप्रकाशम् , अतिगुप्तं गृहान्तरेव सर्वतः सन्निहितैरनुपलक्ष्यमाणद्वारादिविभागतयातीव प्रच्छन्नम् , तदेवातिगुप्तकं स्वार्थे क: नातिप्रकटम् अनतिप्रकटम् , नातिगुप्तकमनतिगुप्तकम् , ततोऽनतिप्रकटं चाऽनतिगुप्तकं चेति द्वन्द्वस्तस्मिन् । अतिप्रकटे स्थाने क्रियमाणं गृहं परिपार्श्वतो निरावरणतया चौरादयो निःशङ्कमनसोऽभिभवेयुः । अतिगुप्ते च सर्वतो गृहान्तरैर्निरुद्धत्वान्न स्वशोभां लभते । प्रदीपनाद्युपद्रवेषु च दु:खनिर्गमप्रवेशं च स्यात् ७ ॥७॥
तथा पापानि दृष्टादृष्टापायकारणानि कर्माणि तेभ्यो भीरुकता भयम् , तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वद्यूतरमणादीनि इहलोकेऽपि सकललोकसिद्धविडम्बनानि, अदृष्टापायकारणानि मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि भवन्तीति दृष्टादृष्टापायहेतुभ्यो दूरमात्मनो व्यावर्त्तनमिति तात्पर्यम् ।८।
तथा ख्यातस्य प्रसिद्धस्य तथाविधापरशिष्टसंमततया दूरं रूढिमागतस्य देशाचारस्य सकलमण्डलव्यवहाररूपस्य भोजनाच्छादनादिचित्रक्रियात्मकस्य प्रपालनमनुवर्त्तनं तदाचारातिलङ्घने तद्देशवासिजनतया सह विरोधसंभवेनाकल्याणलाभः स्यादिति । पठन्ति चात्र लौकिका:
"यद्यपि सकलां योगी, छिद्रां पश्यति मेदिनीम् । तथापि लौकिकाचारं, मनसापि च लङ्घयेत्" ॥१॥[ ] इति ९ ॥
१. लभ्येत-म० C P | लभ्यत-L मू०-लभेत-L सं० । लभ्यते-इति योगशास्त्रवृत्तौ प० १४९ ।। २. मच्छिदा-मु० C. ॥ ३. स्वाथिकः कः (कोऽण्)-मु० । स्वाथिकोण-P.L.C. || ४. अतिगुप्तं- धर्मबिन्दुवृत्तौ [प० ७ B] च ।।
D:\new/d-1.pm53rd proof