SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ [९ ३५ मार्गानुसारिगुणाः-श्लो० ५तः१४॥] "पापेनैवार्थरागान्धः, फलमाप्नोति यत् क्वचित् । बडिशामिषवत् तत् , तमविनाश्य न जीर्यति" ॥[ ] इति न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् यदाह - "निपानमिव मण्डूकाः, सर: पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति, विवशाः सर्वसम्पदः" ॥१॥[ ] ईदृशं धनं च गार्हस्थ्ये प्रधानकारणत्वेन धर्मतयाऽऽदौ निर्दिष्टम् , अन्यथा तदभावे निर्वाहविच्छेदेन गृहस्थस्य सर्वश्रुतक्रियोपरमप्रसङ्गादधर्म एव स्यात् । पठ्यते च - “वित्तीविच्छेयम्मि य, गिहिणो सीयंति सव्वकिरियाउ। निरविक्खस्स उ जुत्तो, संपुन्नो संजमो चेव" ॥१॥ [ पञ्चा.४७] त्ति १। तथा गोत्रं नाम तथाविधैकपुरुषभवो वंशः, अन्यच्च तद् गोत्रं चान्यगोत्रम् , तत्र भवा अन्यगोत्रीयाः, अतिचिरकालव्यवधानवशेन त्रुटितगोत्रसम्बन्धास्तैरन्यगोत्रीयैः, कीदृशैस्तैः? कुलशीलसमैः तंत्र कुलं पितृपितामहादिपूर्वपुरुषवंशः, शीलं मद्यमांसनिशाभोजनादिपरिहाररूपो व्यवहारः, ताभ्यां समैस्तुल्यैः 'समं' सार्द्धम् , किम् ? इत्याह –'वैवाह्यं' विवाह एव तत्कर्म वा वैवाह्यम् , सामान्यतो गृहस्थधर्म इति प्रकृतं अग्रेऽपि सर्वत्र ज्ञेयम् । अत्र लौकिकनीतिशास्त्रमिदम् – द्वादशवर्षा स्त्री, षोडशवर्षः पुमान् , तौ विवाहयोग्यौ, विवाहपूर्वो व्यवहारः कुटुम्बोत्पादनपरिपालनारूपश्चतुरो वर्णान् कुलीनान् करोति, युक्तितो वरणविधानम् , अग्निदेवादिसाक्षिकं च पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्र अलङ्कृत्य कन्यादानं ब्राह्मयो विवाहः १। विभवविनियोगेन कन्यादानं प्राजापत्यः २। गोमिथुनदानपूर्वमार्षः ३। यत्र यज्ञार्थमत्विजः कन्याप्रदानमेव दक्षिणा स दैवः ४। एते धा विवाहाश्चत्वारः, गृहस्थोचितदेवपूजनादिव्यवहाराणामेतदन्तरङ्गकारणत्वात् । मातुः पितुर्बन्धूनां चाप्रामाण्यात् परस्परानुरागेण समवायाद् गान्धर्वः ५। पणबन्धेन कन्याप्रदानमासुरः ६। प्रसह्य कन्याग्रहणाद्राक्षसः ७। सुप्तप्रमत्तकन्याग्रहणात् पैशाचः ८। एते च चत्वारोऽधाः । १. नरवक्खस्स C.P.L. | २. इति-मु० ॥ ३. तत्र L.P.नास्ति ॥ ४. तुला-श्राद्धविधिवृत्तिः प. १७४ ॥५. ब्राह्मो-इति-धर्मबिन्दु-योगशास्त्र-श्राद्धविधिवृत्तिषु ॥६. त(य)त्र-मु। धर्मबिन्दु-योगशास्त्रश्राद्धविधिवृत्तिषु C.P.L. प्रतिषु च यत्र-इति पाठः । D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy