SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ पर्वादिकृत्यानि-श्लो० ६८॥] [४१९ "चाउद्दसट्ठमुट्ठिपुण्णमासीसु" [प्र.प./२४७ ] त्ति सूत्रप्रामाण्यात् , महानिशीथे, तु -ज्ञानपञ्चम्यपि पर्वत्वेन विश्रुता । “अट्ठमीचउद्दसीसुं नाणपंचमीसु उववासं न करेड़ पच्छित्तम्" [म.नि.] इत्यादिवचनात् । तथाऽन्यत्र च - "बीआ पंचमि अमि, एगारसि चउद्दसी पण तिहीउ । एआओ सुअतिहीओ, गोअमगणहारिणा भणिआ ॥१॥[ ] बीआ दुविहे धम्मे, पंचमि नाणेसु अट्ठकम्मे अ। एगारसि अंगाणं, चउद्दसी चउदपुव्वाणं" ॥२॥[ ] एवं पञ्चपर्वी पूर्णिमामावास्याभ्यां सह षट्पर्वी च प्रतिपक्षं उत्कृष्टतः स्यात् । एषु च पर्वसु कृत्यानि यथा –पौषधकरणम् , प्रतिपर्व तत्करणाशक्तौ तु अष्टम्यादिषु नियमेन । यद् आगम: "सव्वेसु कालपव्वेसु , पसत्थो जिणमए हवइ जोगो। अट्ठमिचउद्दसीसु अ, नियमेण हविज्ज पोसहिओ' ॥१॥[ ] इति । यथाशक्तिग्रहणादष्टम्यादिष्वपि पौषधकरणाशक्तौ द्विष्प्रतिक्रमण-बहु-बहुतरसामायिककरण-बहुसंक्षेपदेशावकासिकव्रतस्वीकरणादि कार्यम् । पौषधविधिश्च पूर्वं दर्शित एव । तथा तेषु स्नानशीर्षादिशोधन-ग्रथन-वस्त्रादिधावन-रञ्जन-शकटहलादिखेटन-मूटकादिबन्धन-यन्त्रादिवाहन-दलन-खण्डन-पेषण-पत्र-पुष्पफलादित्रोटनसच्चित्तखटीवर्णिकादिमर्दन-धान्यादिलवन-लिम्पन-मृदादिखनन-कर्त्तन-गृहादिनिष्पादन-सच्चित्ताहारभक्षणादिसर्वारम्भवजन-विशेषतपोऽभ्युपगमन-विशेषतःस्नात्रपूजाचैत्यपरिपाटीकरण-सर्वसाधुनमस्करण-सुपात्रदान-ब्रह्मचर्यपालनादीनि धर्मानुष्ठानानि कार्याणि । यतः - "जइ सव्वेसु दिणेसुं , पालह किरिअं तओ हवइ लटुं । जं पुण तहा न सक्कह, तहा वि हु पालिज्ज पव्वदिणं" ॥१॥[] तथा- “नाहणचीवरधोअणमत्थयगुंथणमबंभचेरं च ।। खंडनपीसणलिप्पण, वज्जेअव्वाइं पव्वदिणे" ॥२॥[ ] आगमेऽपि पर्वतिथिपालनस्य शुभायुर्बन्धहेतुत्वादिना महाफलत्वं प्रतिपादितम् । यतः –“भयवं ! बीअपमुहासु पंचसु तिहीसु विहिअं धम्माणुढाणं किंफलं होइ ?, १. तुला-श्राद्धविधिवृत्तिः प० १५२ ॥ २. कण्डन श्राद्धदिनवृत्तिः गा० ११ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy