SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ 'आयरिअउवज्झाए' विवरणम्-श्लो० ६५॥] [४११ कथने को नाम नाधिकार: ?, “पढइ सुणेइ गुणेइ, जणस्स धम्म परिकहेइ'' [ ] इत्यादिवचनात् । तथा चूर्णि:- ‘सो जिणदाससावओ अट्ठमिचउद्दसीसुं उववासं करेइ पुत्थयं च वाएइ'[ ] इत्यादि ॥४८॥ साम्प्रतमनादिसंसारसागरावर्तान्तर्गतानां सत्त्वानामन्योऽन्यं वैरसम्भवात् तत्क्षमणायाह - "खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे।। मित्ती मे सव्वभूएसु , वेरं मज्झ न केणई" ॥४९॥ 'क्षमयामि सर्वजीवान्' अनन्तभवेष्वप्यज्ञानमोहावृतेन या तेषां कृता पीडा तयोरपगमान्मर्षयामि, सर्वे जीवाः क्षाम्यन्तु मे दुश्चेष्टितम् , अत्र हेतुमाह –'मैत्री मे सर्वभूतेषु' 'वैरं मम न केनचित्' कोऽर्थः ? मोक्षलाभहेतुभिस्तान् सर्वान् स्वशक्त्या लम्भयामि, न च केषाञ्चिद् विघ्नकृतामपि विघाते वर्तेऽहमिति । वैरं हि भूरिभवपरम्परा-ऽनुयायि कमठ-मरुभूत्यादीनामिवेति ॥४९॥ साम्प्रतं प्रतिक्रमणाध्ययनमुपसंहरन्नवसानमङ्गलप्रदर्शनार्थमाह "एवमहं आलोइय, निंदिय गरहिय दुगंछिउं संमं । तिविहेण पडिक्कंतो, वंदामि जिणे चउव्वीसं" ॥५०॥ कण्ठ्या । नवरं–'दुगुंछिउंति जुगुप्सित्वा धिग्मां पापकारिणमित्यादिना, सम्यगिति च सर्वत्र योज्यम् , इत्येवमल्परुचिसत्त्वबोधनाय श्राद्धप्रतिक्रमणसूत्रसक्षेपार्थोऽत्र लिखितो. विस्तरार्थस्त । बहदवत्तितश्चर्णितश्चावसेयः । अत्र च प्रसङ्गतोऽन्यान्यपि शेषसूत्राणि व्याख्यायन्ते"आयरिअ उवज्झाए, सीसे साहम्मिए कुलगणे अ। जे मे केइ कसाया, सव्वे तिविहेण खामेमि" ॥१॥ आचार्य उपाध्याये शिष्ये साधर्मिके कुले गणे च ये मे केऽपि कषायाः कृताः सन्ति, तान् सर्वान् अहं त्रिविधेन मनोवाक्काययोगेन क्षमयामि ॥१॥ "सव्वस्स समणसंघस्स, भगवओ अंजलिं करिअ सीसे । सव्वं खमावइत्ता, खमामि सव्वस्स अहयं पि" ॥२॥ "सर्वस्य श्रमणसङ्घस्य भगवतः अञ्जलिं कृत्वा शीर्षे सर्वं क्षमयित्वा क्षाम्यामि सर्वस्य च अहमपि ॥२॥ १. "त्क्षाम' इति श्राद्धदिनकृत्ये प०१४३ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy