________________
'वंदित्तुसूत्र' विवरणम्-श्लो० ६५॥]
[४०७ 'गौरवाणि' जात्यादिमदस्थानानि, तानि प्रतीतानि, ऋद्ध्यादीनि वा, वन्दनं च व्रतानि चेत्यादिद्वन्द्वस्तेषु , तथा 'संज्ञाः' आहार १ भय २ मैथुन ३ परिग्रह ४ रूपाश्चतस्रः, तथा पराः षट् संज्ञाः क्रोध १ मान २ माया ३ लोभ ४ लोक ५ ओघ ६ रूपा मीलिताश्च दश, पञ्चदश वा ताश्च आहारादि ४ क्रोधादि ४ सुख-दुःख-मोह-वितिगिच्छा-शोकधर्मांघरूपाः, आसु च लोकसंज्ञामीलने षोडशापि, तथा कषः -संसारस्तस्याऽऽयो - लाभो येभ्यस्ते कषायाः -क्रोधादयः, तथा दण्ड्यते धर्मधनापहारेण प्राणी यैस्तेऽशुभमनोवाक्कायरूपा दण्डा, मिथ्यादर्शनमायानिदानशल्यरूपा वा, तेषु , तथा 'गुप्तिषु' अशुभयोगनिरोधरूपासु , तथा 'ईर्यादिषु' पञ्चसु समितिषु , चशब्दाद् दर्शनप्रतिमाद्यशेषधर्मकृत्येषु च, निषिद्धकरणादिना योऽतिचारस्तकं निन्दामीति ॥३५॥ साम्प्रतं सम्यग्दर्शनमाहात्म्योपदर्शनायाह - "सम्मट्ठिी जीवो, जइ वि हु पावं समायरइ किंचि ।
अप्पो सि होइ बंधो, जेण न निद्धंधसं कुणइ" ॥३६॥ सम्यग् -अविपरीता दृष्टिः –बोधो यस्य स सम्यग्दृष्टिर्जीवः, 'यद्यपि' कथञ्चिदनिर्वहन् 'पापं' कृष्याद्यारम्भं 'समाचरति' 'किञ्चित् स्तोकं निर्वाहमात्रमित्यर्थः, हुरत्र तथापीत्यर्थे, ततस्तथाप्यल्पः-पूर्वगुणस्थानापेक्षया स्तोकः, 'सि'त्ति तस्य श्रावकस्य भवति' 'बन्धो' ज्ञानावरणादिकर्मणाम् , कुतः? इत्याह –'येने'ति यस्मान्न 'निद्धंधसं ति' निर्दयम् , क्रियाविशेषणमिदम् , 'कुरुते' प्रवर्त्तते, पशुवधनिबन्धनवाणिज्योद्यतचारुदत्तवदिति॥३६।। ननु स्तोकस्य विषस्य विषमा गतिरित्यल्पस्यापि बन्धस्य का गतिरित्यत आह -
"तं पि हु सप्पडिक्कमणं, सप्परियावं सउत्तरगुणं च।
खिप्पं उवसामेई, वाहि व्व सुसिक्खिओ विज्जो" ॥३७॥ 'तदपि' यत्सम्यग्दृष्टिना कृतमल्पं पापम् , सह प्रतिक्रमणेन षड्विधावश्यकेन वर्त्तत इति सप्रतिक्रमणम् , 'सपरितापं' पश्चात्तापानुगतम् , पकारस्य द्वित्वमार्षत्वात् , 'सोत्तरगुणं च' गुरूपदिष्टप्रायश्चित्तचरणान्वितं 'क्षिप्रं' शीघ्रम्, 'उपशमयति' निष्प्रतापं करोति क्षपयति वा, श्रावकः हुरित्यस्यात्रैवार्थत्वात् निष्प्रतापं करोत्येवेत्यर्थः । कमिव? इत्याह –'व्याधिमिव' साध्यरोगमिव 'सुशिक्षितो वैद्य' इति ॥३७||
१. इतोऽग्रे "तत्र प्रभूतधनस्वजनादिभिर्गर्वकरणमृद्धिगौरवम् , अबलाद्यवायदशार्णभद्रादेरिव, रसेसुमधुरान्नपानादिषु गाऱ्या रसगौरवं महद्दोषाय, मथुरामग्वादेरिव २, मृदुशय्यासनाद्यभिष्वङ्गः सातगौरवं दुर्गतिपाताय शशिराजादेरिव ३" इति प्रतौ C. मूलपाठोऽधिकः । श्राद्धदिनकृत्यवृत्तौ प० १६९ द्रष्टव्यम् ।।
D:\new/d-2.pm5\3rd proof