SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४०६] [धर्मसंग्रहः-द्वितीयोऽधिकार: एवं देवः स्यामित्यादिपरलोकाशंसाप्रयोगः २, तथा कश्चित् कृतानशनः प्रभूतपौरजनवातविहितमहामहसततावलोकनात् प्रचुरवन्दारुवृन्दवन्दनसम्मर्ददर्शनात् अस्तोकविवेकिलोकसत्कृतश्लोकसमाकर्णनात् पुरतः सम्भूय भूयो भूयः सद्धार्मिकजनविधीयमानोपबृंहणश्रवणात् अनघसमस्तसङ्घजनमध्यसमारब्धपुस्तकवाचनवस्त्रमाल्यादिसत्कारनिरीक्षणाच्चैवं मन्यते –प्रतिपन्नानशनस्यापि मम जीवितमेव सुचिरं श्रेयः, यत एवंविधा मदुद्देशेन विभूतिर्वर्त्तत इति जीविताशंसाप्रयोग: ३, तथा कश्चित् कर्कशक्षेत्रे कृतानशनः प्रागुक्तपूजाद्यभावे क्षुधाद्यातॊ वा चिन्तयति-किमिति शीघ्रं न म्रियेऽहमिति मरणाशंसाप्रयोगः ४, तथा कामभोगाशंसाप्रयोगः, तत्र कामौ–शब्दरूपौ, भोगा-गन्धरसस्पर्शाः, यथा ममास्य तपसः प्रभावात् प्रेत्य सौभाग्यादि भूयादिति ५ एष ‘पञ्चविधोऽतिचारो' 'मा' 'मम' 'भूयान्' मरणान्ते यावच्चरमोच्छ्वास इति ॥३३॥ सर्वोऽप्यतिचारो योगत्रयसम्भवोऽतस्तमुद्दिश्य तैरेव प्रतिक्रामन्नाह - "काएण काईयस्सा, पडिक्कमे वाइयस्स वायाए। मणसा माणसियस्सा, सव्वस्स वयाइयारस्स" ॥३४॥ कायेन वधादिकारिणा शरीरेण कृतः कायिकस्तस्य, आर्षत्वादत्र दीर्घः, 'कायेन' तपःकायोत्सर्गाद्यनुष्ठानपरेण देहेन, एवं वाचा सहसाभ्याख्यानदानादिरूपया कृतस्य वाचिकस्य, वाचैव मिथ्यादुष्कृतकरणादिलक्षणया, तथा मनसा देवतत्त्वादिषु शङ्कादिकलुषितेन कृतो मानसिकस्तस्य मनसैव हा दुष्टं कृतमित्याद्यात्मनिन्दापरेण, सर्वस्य व्रतातिचारस्य प्रतिक्रमामीति सामान्येन योगत्रयप्रतिक्रमणमुक्तम् ॥३४॥ सम्प्रति विशेषतस्तदेवाह - "वंदणवयसिक्खागारवेसु सन्नाकसायदंडेसु । गुत्तीसुसमिईसु य, जो अइयारो तयं निंदे" ॥३५॥ __ 'वन्दनं' चैत्यवन्दनं गुरुवन्दनं च, 'व्रतानि' स्थूलप्राणातिपातादीनि पौरुष्यादिप्रत्याख्यानरूपा नियमा वा, 'शिक्षा'ग्रहणासेवनरूपा द्विविधा, तत्र ग्रहणशिक्षा सामायिकादिसूत्रार्थग्रहणरूपा । यदाह - "सावगस्स जहन्नेणं अट्ठप्पवयणमायाओ, उक्कोसेणं छज्जीवणिया सुत्तओ वि अत्थओ वि, पिंडेसणज्झयणं न सुत्तओ, अत्थओ पुण उल्लावेणं सुणइ त्ति" । [ ] आसेवनशिक्षा तु 'नमस्कारेणावबोधः' [श्राद्धदिनकृत्ये ] इत्यादिदिनकृत्यलक्षणा, १. सत्कोप इति श्राद्धदिनकृत्ये प० १३५ ॥ २ साधमि इति श्राद्धदिनकृत्ये प० १३५ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy