SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४०२] [ धर्मसंग्रहः- द्वितीयोऽधिकारः वा व्रणकृमिशोधनं बहुकरी वा, 'काष्ठं' अरघट्टयष्ट्यादि, 'मन्त्रो' विषापहारादिः वशीकरणादिर्वा, ‘मूलं’ नागदमन्यादि ज्वराद्युपशमनमूलिका वा गर्भशातनादि वा मूलकर्म, ‘भेषजं’ सांयोगिकद्रव्यमुच्चाटनादिहेतुः, एतच्छस्त्रादि प्रभूतभूतसङ्घातघातहेतुभूतं दाक्षिण्याद्यभावेऽन्येभ्यो यद् दत्तं दापितं वा तस्य 'पडिक्कमे इत्यादि' प्राग्वत् ॥२४॥ 'स्नानं' अभ्यङ्गपूर्वकमङ्गप्रक्षालनम्, तच्चायतनया त्रससंसक्तभूम्यां सम्पातिमसत्त्वाकुले वाऽकाले वस्त्रापूतजलेन वा यत् कृतम्, 'उद्वर्त्तनं' संसक्तचूर्णादिभि:, उद्वर्त्तनिकाश्च न भस्मनि क्षिप्तास्ततस्ताः कीटिकाकुलाः श्वादिभिर्भक्ष्यन्ते, पादैर्वा मृद्यन्ते, 'वर्णकः' कस्तूरिकादिः ‘विलेपनं’ कुङ्कुमचन्दनादि, एते च सम्पातिमसत्त्वाद्यतनया कृते 'शब्दो' वेणुवीणादीनां कौतुकेन श्रुतः, शब्दो वा निश्युच्चैः स्वरेण कृतस्तत्र, 'आउज्जोयणविणए' इत्याद्यधिकरणं यदभूत् ‘रूपाणि' नाटकादौ निरीक्षितानि, 'रसः' अन्येषामपि तद्गृद्धिहेतुर्वर्णितः, एवं ‘गन्धादीन्यपि' अत्र विषयग्रहणात् तज्जातीयमद्यादिप्रमादस्य पञ्चविधस्यापि ग्रहः, यद्वाऽऽलस्येन तैलादिभाजनास्थगनं प्रमादाचरितं तस्मिंश्च 'पडिक्कमे इत्यादि' प्राग्वत् ॥२५॥ अत्रातिचारप्रतिक्रमणायाह "कंदप्पे कुक्कुइए, मोहरिअहिगरणभोगअइरित्ते । दंडंमि अणट्टाए, तइअंमि गुणव्वए निंदे'" ॥२६॥ ‘कन्दर्पो’ मोहोद्दीपकं हास्यम् १, 'कौकुच्यं नेत्रादिविक्रियागर्भं हास्यजनकं विटचेष्टितम् २, ‘मौखर्यं' असम्बद्धबहुभाषित्वम् ३, 'अधिकरण त्ति' संयुक्ताधिकरणता, तत्राधिक्रियते नरकादिष्वात्माऽनेनेत्यधिकरणं - मुशलोदूखलादि संयुक्तमर्थक्रियायां प्रगुणीकृतं तच्च तदधिकरणं च तद्भावः संयुक्ताधिकरणता इह विवेकिना संयुक्तं गन्त्र्यादि न धरणीयं, तद् दृष्ट्वा जनो गृह्णन्न निवारयितुं शक्यते, विसंयुक्ते तु स्वत एव निवारितः स्यात् ४, ‘भोगअइरित्ते त्ति' उपभोगपरिभोगातिरिक्तता, तदाधिक्यकरणे ह्यन्येऽपि तत्तैलामलकादि याचित्वा स्नानादौ प्रवर्त्तन्ते, 'दंडंमि अणट्ठाए त्ति' अनर्थदण्डाख्ये 'तइअंमीत्यादि ' प्राग्वत् ||२६|| साम्प्रतं शिक्षाव्रतानि, तत्र प्रथमं सामायिकं, तत्स्वरूपं च पूर्वमुक्तमेव । तस्यातिचारप्रतिक्रमणायाह - १. C. श्राद्धदिनकृत्ये प० ११२ । कु कु' मु० ॥ २. C. L. श्राद्धदिनकृत्ये प० ११२ । गन्धादि - मु० ॥ D:\new/d-2.pm5\ 3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy