________________
'वंदित्तुसूत्र' विवरणम् - श्लो० ६५ ॥ ]
[ ३९५
तत्र तावद् दर्शनमोहनीयकर्मोपशमादिसमुत्थोऽर्हदुक्ततत्त्वश्रद्धानरूपः शुभ आत्मपरिणामः सम्यक्त्वं, तस्मिंश्च सम्यक्त्वे श्रमणोपासकेन शङ्कादयः पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः, तत्र ‘संक त्ति' जीवादितत्त्वेषु अस्ति न वेति संशयकरणम् १ | 'कंख त्ति' क्षमाऽहिंसादिगुणलेशदर्शनादन्यान्यदर्शनाभिलाषः काङ्क्षा २। 'विगिंछ त्ति' दानादौ फलं प्रति सन्देहो विचिकित्सा, 'विउंछ त्ति' पाठे तु मलाविलगात्रोपधीन साधून् दृष्ट्वा जुगुप्समानस्य विद्वज्जुगुप्सा ३ । अहो महातपस्विन एते इत्यादि कुलिङ्गिषु वर्णनं प्रशंसा ४। विभक्तिव्यत्ययात् तैश्च सह परिचयः संस्तव: ५। दृष्टान्ताश्चात्र पेयापायिनौ १ राजाऽमात्यौ २, जिनदत्तमित्रदुर्गन्धः ३, शकटाल: ४, सुराष्ट्राश्रावक ५, श्चेति स्वयमूह्याः । एतांश्च सम्यक्त्वातिचारानाश्रित्य यद्बद्धमित्यादि प्राग्वत् ॥६॥
इदानीं चारित्रातिचारप्रतिक्रमणमभिधित्सुः प्रथमं सामान्येनारम्भनिन्दनार्थमाह - “छक्कायसमारंभे, पयणे य पयावणे य जे दोसा । अत्तट्ठा य परट्ठा, उभयट्ठा तेव तं निंदे" ॥७॥
षट्कायानां –भूदकाग्निवायुवनस्पतित्रसरूपाणां समारम्भे – परितापने, 'तुला - दण्ड'न्यायात् संरम्भारम्भयोश्च – सङ्कल्पापद्रावणलक्षणयोः, एतेषु सत्सु, 'ये' 'दोसा’ पापानि, न त्वतिचाराः, अनङ्गकृते मालिन्याभावात्, क्व सति ? 'पचने च पाचने च' चशब्दादनुमतौ च कमर्थम् इत्याह – 'आत्मार्थं' स्वभोगार्थं ‘परार्थं' प्राघूर्णकाद्यर्थं ‘उभयार्थं च स्वपरार्थं, चशब्दोऽनर्थकद्वेषादिकृतदोषसूचकः, कारः प्रकारेयत्ताप्रदर्शकः, यद्वा ‘आत्मार्थं' मुग्धमतित्वात् साध्वर्थमशने कृते मम पुण्यं भविष्यति, एवं परार्थोभयार्थावपि अथवा षट्कायसमारम्भादिष्वयत्नेनापरिशुद्धजलादिना ये दोषाः कृतास्तांश्च निन्दामीति ॥७॥
साम्प्रतं सामान्येन चारित्रातिचारप्रतिक्रमणायाह -
'पंचण्हमणुव्वयाणं, गुणव्वयाणं च तिण्हमइयारे । सिक्खाणं च चउण्हं, पडि० " ॥८॥ []
कण्ठ्या नवरम् –अनु सम्यक्त्वप्रतिपत्तेः पश्चात् अणूनि वा महाव्रतापेक्षया लघूनि व्रतानि अणुव्रतानि, तानि पञ्चेति मूलगुणा:, तेषामेव विशेषगुणकारकाणि दिग्व्रतादीनि त्रीणि गुणव्रतानि, एतानि यावत् कथितानि, शिक्षाव्रतानि पुनरित्वरकालिकानि, शिक्षकस्य विद्याग्रहणमिव पुनः पुनरभ्यसनीयानि चत्वारि सामायिकादीनि ॥८॥
१. L.P.C. श्रा० दिन० प० ८३ । च- मु० नास्ति ॥ २. तानि च पञ्च - इति श्राद्धदिनकृत्ये प० ८४ ॥
D:\new/d-2.pm5\3rd proof