SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३७६ ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः मङ्गलं' इत्यादि भणति । ततो ओघतोऽतिचारालोचनार्थं 'इच्छामि पडिक्कमिउं' इत्यादि, विभागालोचनार्थं तु तदनु ईर्यापथिकीम्, ततश्च शेषाशेषातिचारप्रतिक्रमणार्थं मूलसाधुप्रतिक्रमणसूत्रं' पठति, आचरणादिनैव चेयं भिन्ना रीति: । प्रतिक्रमणसूत्रं च तथा भणनीयम्, यथा स्वस्य पठतः शृण्वतां च परेषां संवेगभराद् रोमाञ्चो भवति । तदुक्तं दिनचर्यायाम् - "पभणंति तहा सुत्तं, न केवलं तेसि तृह व अन्नेसिं ! । जह नयणजललवेणं, पए पए हुन्ति रोमंचो ( चा ) " ॥१॥ [ दे. य. दि. / ३३३ ] तदनु सकलातिचारनिवृत्त्याऽपगततद्भारो लघुभूत उत्तिष्ठति, एवं द्रव्यतो भावतश्चोत्थाय अब्भुट्ठिओमि'इत्यादिसूत्रं प्रान्तं यावत् पठति । ततः प्रतिक्रान्तातिचारः श्रीगुरुषु स्वकृतापराधक्षमणार्थं वन्दनकं ददाति । प्रतिक्रमणे हि सामान्यतश्चत्वारि वन्दनकानि द्विकरूपाणि स्युः । तत्र प्रथममालोचनवन्दनकम् १, द्वितीयं क्षमणकवन्दनकम् २, तृतीयमाचार्यादिसर्वसङ्घस्य क्षमणकपूर्वमाश्रयणाय ३, चतुर्थं प्रत्याख्यानवन्दनकमिति ४ । ततो गुरून् क्षमयति पूर्वोक्तविधिना । तत्र पञ्च(त्रि)कमध्ये तु ज्येष्ठमेवैकम्, आचीर्णाभिप्रायेणेदमुक्तम्, अन्यथा तु गुरुमादिं कृत्वा ज्येष्ठानुक्रमेण सर्वान् क्षमयेत्, पञ्चप्रभृतिषु सत्सु त्रीन् गुरुप्रभृतीन् क्षमयेत्, इदं च वन्दनकम् 'अल्लिआवणवंदणयं' इत्युच्यते । आचार्यादीनामाश्रयणायेत्यर्थ इत्युक्तं प्रवचनसारोद्धारवृत्तौ [ भा० १० प० १०६ ] । ततश्च कायोत्सर्गकरणार्थं " पडिक्कमणे १ सज्झाए २, काउस्सग्गावराह ४ पाहुणए" [ गु.भा./१७पू. ] इत्यादिवचनाद्वन्दनकदानपूर्वकं भूमिं प्रमृज्य 'जे मे केइ कसाया' इत्याद्यक्षरसूचितं कषायचतुष्टयात् प्रतीपं क्रमणमनुकुर्वन्निव पाश्चात्यपदैरवग्रहाद् बहिर्निःसृत्य ‘आयरिअउवज्झाए’ इत्यादि सूत्रं पठति । तत्राद्यश्चारित्रशुद्धये कायोत्सर्गो विधीयते, चारित्रं च कषायविरहेण शुद्धं भवति, तदभावे तस्यासारत्वात् । उक्तं च - "सामन्नमणुचरंतस्स, कसाया जस्स उक्कडा हुंति । मन्नामि उच्छुपुप्फं व, निष्फलं तस्स सामण्णं" ॥१॥ [ दश.नि./३०५ ] ततश्च चारित्रप्रकर्षकृते कषायोपशमाय च 'आयरिअउवज्झाए' इत्यादि गाथात्रयं पठित्वा चारित्रातिचाराणां 'पडिकमणसुद्धाणम्' इतिवचनात् प्रतिक्रमणेनाशुद्धानां शुद्धिनिमित्तं कायोत्सर्गं चिकीर्षुः 'करेमि भंते! सामाइअम्' इत्यादि सूत्रत्रयं च पठित्वा १. [पठतः शृण्वतां च] - मु० मध्यकोष्ठके C. प्रतौ पार्श्वभागे ॥ २. रोमंचो -L.P.C. ॥ ३. पञ्चक' L.P.C. ॥ ४. आचीर्णं तु यदि पञ्चकादिगणो भवति तदा त्रितयं क्षमयति, अथ पञ्चकमध्ये तदा ज्येष्ठमेवैकमिति । इति प्रवचनसारोद्धारवृत्तौ भा० १ ० १०५ -६ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy