SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ सुपात्रदानविधिः- श्लो० ६४ ॥ ] “अभयं सुपत्तदाणं, अणुकंपाउचिअकीत्तिदाणं च । दोहि वि मुक्खो भणिओ, तिण्णि वि भोगाइअं दिति" ॥१॥ [र.सं./ १७७ ] पात्रता त्वेवमुक्ता - - "उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरयसम्मद्दिट्ठी, जहन्नपत्तं मुणेअव्वं ॥१॥ [ गाथा./१४४] तथा च- ‘“मिथ्यादृष्टिसहस्त्रेषु वरमेको ह्यणुव्रती । " [ ३६५ अणुव्रतिसहस्रेषु, वरमेको महाव्रती ॥१॥[ ] महाव्रतिसहस्त्रेषु, वरमेको हि तात्त्विकः । तात्त्विकस्य समं पात्रं, न भूतं न भविष्यति” ॥२॥[] एवं साध्वादिसंयोगे ऽवश्यं सुपात्रे दानं विवेकिना विधेयम्, तथा यथाशक्ति तदवसराद्यायातसाधर्मिकानपि सह भोजयति, तेषामपि सुपात्रत्वात् । वात्सल्यमपि महते फलाय । यतो दिनकृत्ये - " साहम्मिआण वच्छल्लं, कायव्वं भत्तिनिब्भरं । देसिअं सव्वदंसीहिं, सासणस्स पभावणं ॥ १॥ [ श्रा. दि. / २००] तद्विधिस्तु वार्षिककृत्याधिकारे वक्ष्यते । तथा ददात्यौचित्येनान्येभ्योऽपि द्रमकादिभ्यः, न प्रत्यावर्त्तयति तान्निराशान् न कारयति कर्मबन्धम्, न भवति निष्ठुरहृदयः, भोजनावसरे हि द्वारपिधानादि न महतां दयावतां वा लक्षणम् । यतः - "नेव दारं पिहावेइ, भुंजमाणो सुसावओ । अणुकंपा जिणिदेहिं, सड्डाणं न निवारिआ ॥१॥ [ श्रा.दि./२२१ ] गुण पाणिनिवहं, भीमे भवसायरंमि दुक्खत्तं । अविसेस ओऽणुकंपं, दुहा वि सामत्थओ कुणइ" ॥२॥ [ द.प्र./२५८ ] दुहा वित्ति द्रव्यभावाभ्यां द्विधा, द्रव्यतो यथार्हमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादावपि श्राद्धवर्णनाधिकारे - " अवंगुयदुवारा " [ भ.सू. ] इत्युक्तम्, श्रीजिनेनापि सांवत्सरिकदानेन दीनोद्धार कृत एव न तु केनापि प्रतिषिद्धः " सव्वेहिं पि जिणेहिं, दुज्जयजिअरागदोसमोहेहिं । अणुकंपादाणं सड्ढयाण न कहिं पि पडिसिद्धं " ॥१॥[ गाथा./१९०] १. कहिं पि- मु० । कहिंचि - L. P. C. श्राद्धदिनकृत्ये । D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy