________________
प्रत्याख्यानस्वरूपम्-श्लो० ६२॥]
[३४१ अणुभासइ गुरुवयणं, अक्खरपयवंजणेहिं परिसुद्धं । पंजलिउडो अभिमुहो, तं जाणणुभासणासुद्धं ॥५॥[आव.भा./२४९] कंतारे दुब्भिक्खे, आयके वा महासमुप्पन्ने । जं पालिअंन भग्गं, तं जाणसु पालणासुद्धं ॥६॥[आव.भा./२५०] रागेण व दोसेण व, परिमाणे व न दूसिअं जं तु ।
तं खलु पच्चक्खाणं, भावविसुद्धं मुणेअव्वं ॥७॥ [आव.भा./२५१] यद्वा- "फासिअं १ पालिअं चेव २, सोहिअं ३ तीरिअं ४ तहा।
किट्टिअं ५ आराहिअं चेव, एरिसंमि जइअव्वं ॥८॥[प्र.सा./२१२] उचिए काले विहिणा, पत्तं जं फासिअं तयं भणिअं१। तह पालिअंच असई, सम्म उवओगपडिअरिअं ॥९॥[प्र.सा./२१३] गुरुदत्तसेसभोअणसेवणाए अ सोहिअं* जाण । पुण्णे वि थेवकालावत्थाणा तीरिअं होइ ॥१०॥ [प्र.सा./२१४] भोअणकाले अमुगं, पच्चक्खाणं ति सरइ किट्टिअअं५ ।
आराहिअं* पयारेहि, सम्ममेएहिं पडिअरिअं ६" ॥११॥ [प्र.सा./२१५ ] प्रत्याख्यानं हि स्पर्शनादिगुणोपेतं सुप्रत्याख्यानं भवतीति द्वारम् ६। साम्प्रतं फलम् –प्रत्याख्यानस्यानन्तर्येण पारम्पर्येण चेदम् - "पच्चक्खाणंमि कए, आसवदाराई हुंति पिहिआई।
आसवदारप्पिहणे, तण्हावुच्छेअणं होई ॥१॥[ आव.नि./१५९४] तण्हावुच्छेएण य, अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो, पच्चक्खाण हवइ सुद्धं ॥२॥[ आव.नि./१५९५ ] तत्तो चरित्तधम्मो, कम्मविवेगो अपुव्वकरणं च ।
तत्तो केवलनाणं, सासयसोक्खो तओ मोक्खो ॥३॥[ आव.नि./१५९६ ] इति गुरुवन्दनप्रत्याख्यानकरणयोविधिः । एवमन्येऽपि यत्किञ्चिन्नियमा गुरुवन्दनपूर्वं तत्समीप एव ग्राह्याः, तेष्वपि चानाभोगसहसाकाराद्याकारचतुष्कं चिन्त्यते, ततोऽनाभोगादिना नियमितवस्तुग्रहणे भङ्गो न स्यात् , किन्त्वतिचारमात्रम् , ज्ञात्वा त्वंशमात्रग्रहणेऽपि भङ्ग एव । जातु दुष्कर्मपारवश्येन ज्ञात्वाऽपि नियमभङ्गोऽग्रतः स पाल्य एव धर्माथिना ।
१. * * चिह्नद्वयमध्यवर्तिपाठः प्रतौ पार्श्वभागे, मु० मध्ये कोष्ठके [ ] वर्तते ॥ २. तुलायोगशास्त्रटीका प०७२४ ।। ३. पिहाणे- यो० टी० ॥
D:\new/d-2.pm5\3rd proof