________________
३४०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः भणिऊण नमुक्कारं निच्चं विस्सरणवज्जिआ धन्ना। धारं ( छोडं) ति गंठिसहिअं, गंठिं सह कम्मगंठिहिं ॥२॥ [ य.दि./५७ ] इइ कुणई अब्भासं, अब्भासं सिवपुरस्स जइ महसि(इ)।
अणसणसरिसं पुण्णं, वयंति एअस्स समयण्णू" ॥३॥ [ य.दि./५८] रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकताम्बूलादिव्यापारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवारभोजिनः प्रतिमासमेकोनत्रिंशत् द्विवारभोजिनस्त्वष्टाविंशतिनिर्जला उपवासाः स्युरिति वृद्धाः । भोजनताम्बूलजलव्यापारणादौ हि प्रत्यहं घटीद्वयद्वयसम्भवे मासे एकोनत्रिंशत् , घटीचतुष्टयचतुष्टयसम्भवे त्वष्टाविंशतिः । यदुक्तं पद्मचरित्रे
"भुंजइ अणंतरेणं, दुन्नि उ वेलाउ जो निओगेणं ।
सो पावइ उववासं, अट्ठावीसं तु मासेणं ॥१॥[प.च.] इक्कं पि अह मुहुत्तं, परिवज्जइ जो चउव्विहाहारं । मासेणं तस्स जायइ, उववासफलं तु परलोए ॥२॥ [ प.च.] दसवरिससहस्साऊं, भुंजइ जो अप्पदेवयाभत्तो। पलिओवमकोडी पुण, होइ ठिई जिणवरतवेणं ॥३॥[प.च.] एवं मुहुत्तबुद्धी, उववासे छट्टअट्ठमाईणं।
जो कुणइ जहाथाम, तस्स फलं तारिसं भणिअं" ॥४॥[प.च.] एवं युक्त्या ग्रन्थिसहितप्रत्याख्यानफलमप्यनन्तरोदितं भाव्यं, द्वारम् ५। अधुना शुद्धिः, सा च षोढा । यथा -
"सा पुण सद्दहणा १ जाणणा य २ विणय ३ अणुभासणा ४ चेव । अणुपालणाविसोही ५, भावविसोही भवे छट्ठा ६ ॥१॥[आव.नि./१५८६] पच्चक्खाणं सव्वण्णुदेसिअंजं जहिं जहा काले । तं जो सद्दहई नरो, तं जाणसु सद्दहणसुद्धं ॥२॥[आव.भा./२४६ ] पच्चक्खाणं जाणइ, कप्पे जं जंमि होइ कायव्वं । मूलगुणे उत्तरगुणे, तं जाणसु जाणणासुद्धं ॥३॥[ आव.भा./२४७] किइकम्मस्स विसुद्धि, पउंजई जो अहीणमइरित्तं । मणवयणकायगुत्तो, तं जाणसु विणयओ सुद्धं ॥४॥[आव.भा./२४८ ]
१. छोडंति-P.L. | पारंति-इति श्राद्धविधिवत्तौ ।
D:\new/d-2.pm5\3rd proof