SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ गुरुववन्दने १९८ स्थानानि - श्लो० ६२ ॥ ] [ ३०३ तंत्र पार्श्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः । [यथा-] "सो पासत्थो दुविहो, सव्वे देसे य होइ नायव्वो । सव्वंमि नाणदंसणचरणाणं जो उ पासंमि ॥ १ ॥ [ सं.प्र.गु. / ९ ] देसंमि य पासत्थो, सिज्जायरभिहडरायपिंडं च । नियं च अग्गपिंडं, भुंजइ निक्कारणे चेव ॥२॥ [ सं.प्र.गु./१०] कुलनिस्साए विहरइ, ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए, गच्छइ तह संथवं कुणइ" ॥३॥ [सं.प्र.गु./११] अवसीदति स्म क्रियाशैथिल्यान्मोक्षमार्गे श्रान्त इवावसन्नः । [ यथा-] " ओसन्नो वि य दुविहो, सव्वे देसे य तत्थ सव्वंमि । उउबद्धपीठफलगो, ठवियगभोई ये नायव्वो ॥१॥ [ सं.प्र.गु./१२, प्र.सा.१०६ ] आवस्सयसज्झाए, पडिलेहणझाणभिक्खअभतट्टे । आगमणे निग्गमणे, ठाणे निसीयण तुयट्टे ॥२॥ [ सं.प्र.गु. / १३, प्र. सा. १०७] ३ ४ आवस्सयाइआई, न करइ अहवा विहीणमहिआई । गुरुवयणबलाइ तहा, भणिओ एसो उ ओसन्नो" ॥३॥ [ सं.प्र.गु. / १४, प्र.सा. १०८ ] कुत्सितं ज्ञानादित्रयविराधकं शीलं स्वभावो यस्य स कुशीलो । [ यथा - ] “कालविणयाइरहिओ, नाणकुसीलो अ दंसणे इणमो । निस्संकिआईविजुओ, चरणकुसीलो इमो होइ ॥ १॥ [ सं.प्र.गु./ १५ ] कोऊअभूइकम्मे, पसिणापसिणे निमित्तमाजीवी । कक्ककरुआइलक्खण, उवजीवइ विज्जमंताई" ॥२॥ [ सं.प्र.गु. / १६, प्र.सा. १११ ] संविग्नासंविग्नसंसर्गात् तत्तद्भावं संसजति स्मेति संसक्तो । [ यथा - ] "पासत्थाईएसुं संविग्गेसुं च जत्थ मिलई उ । तहि तारिसओ होई, पिअधम्मो अहव इअरो अ ॥ १ ॥ [ प्रव. सा. / १२०] सो दुविअप्पो भणिओ, जिणेहिं जिअरागदोसमोहेहिं । एगो अ संकिलिट्ठो, असंकिलिट्ठो तहा अण्णो" ॥२॥[ प्रव.सा./११८ ] १. तुला-प्रवचनसारोद्धारटीका भा० १ प० ६७-६८ ॥ २. व० इति संबोधप्र० । ३. करे - इति प्रवचनसारोद्धारे गा० १०७ । ४. अहवा करेइ हीण० इति संबोधप्र० ।। ५. बला वि य तहा - इति संबोधप्रकरणे । बला य तहा - इति प्रवचनसारोद्धार गा० १०७ ॥ ६. इरहिओ - इति सम्बोधप्र० ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy