SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०२] गुणात्वमी - — "विणओवयार १ माणस्स, भंजणा २ पूअणा गुरुजणस्स ३ । तित्थयराण य आणा ४, सुअधम्माराहणा ५ किरिआ ६ ॥ १ ॥ [ आवश्यकनिर्युक्तौ १२२९, प्रवचनसारोद्धारे १००, विचारसारे ७१८ ] विनय एवोपचारो –भक्तिविशेषः १ । तया मानस्याहङ्कृतेर्भञ्जनम् २। गुरुजनस्य पूजना ३, तीर्थकराणां चाज्ञा ४, श्रुतधर्माराधना ५, अक्रियेति – सर्वक्रियाविगमादचिरेण मोक्षश्च वन्दनेन स्यादिति ६ । वन्द्या वन्दनार्हा - - “आयरिअ उवज्झाए, पवित्ति थेरे तहेव रायणिए । एएसिं किइकम्मं, कायव्वं निज्जरट्ठाए" ॥१॥ [ प्र.सा./ १०२] आचार्यादिस्वरूपं चेदम् [ धर्मसंग्रहः- द्वितीयोऽधिकारः "पंचविहं आयारं, आयरमाणा तहा पभासंता । आयारं दंसंता, आयरिआ तेण वुच्चति ॥ १ ॥ [ आ.नि./९९९ ] बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहेहिं । " तं उवइसंति जम्हा उज्झाया तेण वुच्चंति ॥२॥ [ आ.नि./ १००१ ] तवसंजमजोगेसुं, जो जोगो तत्थ तं पवत्तेइ । असुहं च नियत्तेई, गणतत्तिल्लो पवत्ती उ ॥ ३ ॥ [ आ.नि./११०४] थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसुं । जो जत्थ सीयइ जई, संतबलो तं थिरं कुणइ ॥४॥ [ आ.नि./ ११०७] गणावच्छेदकोऽप्यत्रानुपात्तोऽपि साहचर्यादत्र द्रष्टव्यः । स च 'उद्घावणा पहावण, खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ, गणवच्छो एरिसो होइ" ॥५॥ [व्य.भा./९६२] एते पञ्चापि न्यूनपर्याया अपि वन्दनीया, रत्नाधिकस्तु पर्यायज्येष्ठ एव । चूर्णौ त्वन्यमते इत्थमपि यथा - " अन्ने पुण भांति - अन्नो वि जो तहाविहो रायणिओ सो वंदेयव्वो, रायणिओ नाम जो नाणदंसणचरणसाहणेसु सुट्टु पयओ” [ आवश्यकचूर्णौ ] त्ति । अवन्द्या निष्कारणे वन्दनानर्हाः यथा - "पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदो वि य एए, अवंदणिज्जा जिणमयंमि" ॥१॥ [ सं.प्र.गु.८, प्र.सा. १०३] १. L.P.C. । °सुं-मु० ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy