SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३००] [धर्मसंग्रहः-द्वितीयोऽधिकारः एतद्विवरणं यथा - "दिट्ठिपडिलेह एगा, पप्फोडा तिन्नि तिन्नि अंतरिआ । अक्खोडा पक्खोडा, नव नव मुहपत्ति पणवीसा ॥१॥[गुरु./४] पायाहिणेण तिअ तिअ, बाहुसु सीसे मुहे अ हिअए अ। पिट्ठीइ हुंति चउरो छप्पाए देहपणवीसा" ॥२॥ [ र.सं./३८] एताश्च देहप्रतिलेखनाः पञ्चविंशतिः पुरुषानाश्रित्य ज्ञेया, स्त्रीणां तु गोप्यावयवगोपनाय हस्तद्वयवदनपादद्वयानां प्रत्येकं तिस्रः २ प्रमार्जना इति पञ्चदशैव भवन्तीति प्रवचनसारोद्धारवृत्तौ [ तुला प० ५७] । तथा मुखकायप्रतिलेखनासु मनसः स्थिरीकरणार्थमेवं विचिन्तयेत् - "सुत्तत्थतत्तदिट्ठी १, दंसणमोहतिगं च ४ रागतिगं ७ । देवाईतत्ततिगं १०, तह य अदेवाइतत्ततिगं १३ ॥१॥ [प.कु./१] नाणाइतिगं १६ तह तव्विराहणा १९ तिन्निगुत्ति २ दंडतिगं २५ । इअ मुहणंतगपडिलेहणाइ कमसो विचिंतिज्जा ॥२॥[ प.कु./२] हासो रई अ अरई ३, भय सोग दुगुंछया य ६ वज्जिज्जा। भुअजुअलं पेहंतो, सीसे अपसत्थलेसतिगं ९ ॥३॥ [ प.कु./३] गारवतिगं च वयणे १२, उरि सल्लतिगं १५ कसायचउ पिढे १९ । पयजुगि छज्जीववहं २५, तणुपेहाए वि जाणमिणं ॥४॥[प.कु./४] जइ वि पडिलेहणाए, हेऊ जिअरक्खणं जिणाणा य । तह वि इमं मणमक्कड-निजंतणत्थं मुणी बिंति" ॥५॥ [प.कु./५] आवश्यकानि २५ - "दुओणयं अहाजायं, किइकम्मं बारसावयं । चउस्सिरं तिगुत्तं च, दुपवेसं इंगनिक्खमणं" ॥१॥[आ.नि./१२०२] ति । द्वे अवनमने –'इच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहिआए' इत्यभिधाय गुरोश्छन्दोऽनुज्ञापनाय प्रथममवनमनम् ॥१॥ यदा पुनः कृतावर्तो निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय पुनश्छन्दोऽनुज्ञापनायैव तदा द्वितीयम् ॥२॥ १. L.P. I मुखकायप्रतिलेखनायां (सु) मनसः-मु० । मुखवस्त्रिकाकायप्रतिलेखनायां मनसःC. ।। २. तुला-आवश्यकचूणिः प० ४१-९, आवश्यकहारिभद्रीयवृत्तिः प०५४२-९, योगशास्त्रवृत्ति प० ६५४ तः ॥ ३. L.P.C. । इक्क मु० । एग योगशास्त्रवृत्तौ ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy