SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ देवद्रव्यविषये सङ्घकर्तव्यम् - श्लो० ६२ ॥ ] 'तत्थ करंतु उवेहं, सा जा भणिआ उ तिगरणविसोही । सा य न होइ अभत्ती, तस्स य तम्हा निवारिज्जा ॥३॥ [ पं.क.भा./ १५७१ ] सव्वत्थामेण तर्हि, संघेण य होइ लग्गिअव्वं तु । सचरित्तचरित्तीण य, सव्वेहिं होइ कज्जं तु" ॥४॥ [ वि. सा. / ६५३ ] व्यवहारभाष्येऽपि — [ २९५ "चेइअदव्वं गिह्णत्तु, भुंजए जो उ देइ साहूणं । सो आणाअणवत्थं, पावइ लिंतो वि दिंतो वि" ॥१॥ [ श्रा. दि. / १३२ ] इति । देवद्रव्यभक्षणरक्षणवर्धनेषु यथाक्रमं फलानि यथा - "जिणपवयणवुड्ढिकरं, पभावगं नाणदंसणगुणाणं । भक्तो जिणदव्वं, अनंतसंसारिओ होइ ॥ १ ॥ [ श्रा. दि. / १४२ ] जिणपवयण त्ति सति हि देवद्रव्ये प्रत्यहं चैत्यसमारचनमहापूजासत्कारसम्भवः, तत्र च प्रायो यतिजनसम्पातः, तद्व्याख्यान श्रवणादेश्च जिनप्रवचनवृद्धिः । एवं ज्ञानादिगुणानां प्रभावना चेत्यर्थः । “जिणपवयणवुड्ढिकरं, पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ ॥ २॥ [ सं.प्र./ ९८, श्री. दि. / १४३ ] परित्त त्ति परिमितभवस्थितिः । “जिणपवयणवुड्डिकरं पभावगं नाणदंसणगुणाणं । वु(व)ड्डुंतो जिणदव्वं, तित्थयरत्तं लहइ जीवो ॥३॥ [ श्रा.दि./ १४४,सं.प्र./९७] वृद्धिरत्र सम्यग्रक्षणपूर्वाऽपूर्वधनप्रक्षेपादितोऽवसेया वृद्धिरपि कुव्यापारवर्जं सद्व्यवहारदिविधिनैव कार्या । यतः — “जिणवरआणारहिअं, वद्धारंता वि के वि जिणदव्वं । बुडुंति भवसमुद्दे, मूढा मोहेण अन्नाणी" ॥१॥ [ सं.प्र.दे./१०२ ] केचित्तु श्राद्धव्यतिरिक्तेभ्यः समधिकग्रहणकं गृहीत्वा कलान्तरेणापि न वृद्धिरुचितेत्याहु:, सम्यक्त्ववृत्त्यादौ शङ्काशकथायां तथोक्तेः । तथा मालापरिधापनादौ १. तुला सम्बोधप्रकरणे (दे० गा० ९९ ) ॥ २. 'महा' मु० C. नास्ति । L.P. श्राद्धविधिवृत्तौ [प० ७४] अस्ति ॥ ३. जिणपवयण रक्खंतो - L. P. C. ॥ ४. जिणपवयण० वुड्डुंतो - L.P.C. । जिणपवयणप्ररावता वुडुंतो - मु० । जिणपवयणवुड्ढिकरं पभावगं नाणदंसणगुणाणं वुढतो-इति श्राद्धविधिवृत्तौ प० ७४ ।। ५. पादिनाऽवसेया- इति श्राद्धविधिवृत्तौ ॥ ६. सङ्काश' इति श्राद्धविधिवृत्तौ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy