SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २८६] [धर्मसंग्रहः-द्वितीयोऽधिकारः __नन्वेते सिद्धभेदा आद्ययोस्तीर्थसिद्धाऽतीर्थसिद्धयोरेवान्तर्भवन्ति, तीर्थकरसिद्धादयो हि तीर्थसिद्धाः स्युरतीर्थसिद्धा वेति ? सत्यम् , सत्यप्यन्तर्भावे पूर्वभेदद्वयादेवोत्तरभेदाप्रतिपत्तेरज्ञातज्ञापनार्थं भेदाभिधानमदुष्टमिति । एष सिद्धस्तुतिरूपोऽष्टमोऽधिकारः । इत्थं सामान्येन सर्वसिद्धनमस्कार कृत्वा आसन्नोपकारित्वाद् वर्तमानतीर्थाधिपते: श्रीमन्महावीरवर्द्धमानस्वामिनः स्तुति करोति - "जो देवाण वि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं, सिरसा वंदे महावीरं" ॥२॥ 'यो' भगवान्महावीरो 'देवानामपि' भवनस्यादीनां पूज्यत्वाद् देवः, अत एवाह - 'यं देवाः' 'प्राञ्जलयो' विनयरचितकरसम्पुटाः सन्तो 'नमस्यन्ति' प्रणमन्ति 'तं' भगवन्तं 'देवदेवैः' शक्रादिभिः 'महितं' पूजितं 'वन्दे' 'शिरसा' उत्तमाङ्गेन, आदरप्रदर्शनार्थं चैतत् । कं तम् ? 'महावीरं' विशेषेण ईरयति कर्म गमयति याति वा शिवमिति वीरः, महांश्चासौ वीरश्च महावीरस्तम् । इत्थं स्तुतिं कृत्वा पुनः परोपकारायात्मभाववृद्धये च फलप्रदर्शनपरमिदं पठति - "एक्को वि नमुक्कारो, जिणवरवसहस्स वद्धमाणस्स। संसारसागराओ, तारेइ नरं व नारिं वा" ॥३॥[ ] एकोऽप्यासतां बहवो नमस्काराः, नमस्कारो द्रव्यभावसङ्कोचलक्षणो 'जिनवरवृषभाय' जिनाः श्रुतावधिजिनादयस्तेषां वराः केवलिनस्तेषां वृषभस्तीर्थकरनामकर्मोदयादुत्तमो जिनवरवृषभस्तस्मै । स च ऋषभादिरपि भवति, इत्याह -वर्धमानाय' यत्नात् कृतः सन्नितिशेषः किम् ? संसरणं संसारस्तिर्यग्नरनारकामरभवानुभवलक्षणः स एव भवस्थितिकायस्थितिभ्यामनेकधाऽवस्थानेनालब्धपारत्वात् सागर इव संसारसागरस्तस्मात् तारयतीति पारं नयतीत्यर्थः । कम्? इत्याह –'नरं वा नारी वा' । नरग्रहण पुरुषोत्तमधर्मप्रतिपादनार्थम् , नारीग्रहणं तासामपि तद्भव एव संसारक्षयो भवतीति ज्ञापनार्थं । यथोक्तं यापनीयतन्त्रे - __ "नो खलु इत्थी अजीवो, न यावि अभव्वा, न यावि दंसणविरोहिणी, नो अमाणुसा, १. तुला-नन्दीसूत्रस्य हारिभद्रीयवृत्तिः प० ३९, प्रवचनसारोद्धारवृत्तिः प० ३११ (भा० १)॥ २. 'यादेवोत्तरोत्तर इति ललितविस्तरायां योगशास्त्रवृत्तौ [प० ६४५] च ॥ ३. 'करपुटा:-इति योगशास्त्रवृत्तौ ६४५ ॥ ४. तं कम् ? इति योगशास्त्रवृत्तौ प० ६४५ ॥ ५. वृत्त(द्ध)ये-मु० । योगशास्त्रवृत्तावपि [प० ६४६] वृद्धये-इति । वृद्धयै-इति ललितविस्तरायाम् प० १०९ ॥ ६. अस्य यापनीयतन्त्रस्य विस्तरेण व्याख्या ललितविस्तरायां वर्तते ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy