SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५४] [धर्मसंग्रहः-द्वितीयोऽधिकारः पनरस १ तीस २ छपन्ना ३, कम्माकम्मा २ तहंतरद्दीवा ३। गब्भयपज्जअपज्जा, मुच्छय अपज्जा तिसय तिन्नि ॥४॥[वि.स./११] भवणा परमा जंभय वणयर दस पनर दस य सोलसगं । चरथिरजोईसदसगं, किदिवसितिअ नव य लोगंता ॥५॥[वि.स./१२] कप्पा गेविज्जणुत्तर, बारस नव पण पजत्त अपजत्ता । अडनउअसयं अभिहयवत्तिअमाईहिं दसगुणिआ ॥६॥[वि.स./१३] एवं च- "अभिहयपयाइदसगुण, पणसहसा छसयतीसया भेया । ते रागदोसदुगुणा, इक्कारस दो सया सट्ठी ॥७॥[वि.स./१४] मणवयकाए गुणिआ, तित्तीससहस्स सत्तसयसीआ। कारणकरणाणुमई, लक्खसहस्सा तिसयचाला ॥८॥ [वि.स./१५ ] कालतिगेण गुणिआ, तिलक्खचउसहस्स वीस अहिआ य । अरिहंतसिद्धसाहूदेवगुरुअप्पसक्खीहिं ॥९॥ [वि.स./१६ ] अट्ठारस लक्खाइं, चउवीससहस्स एग वीसहिआ। इरियामिच्छादुक्कडपमाणमेवं सुए भणिअं ॥१०॥[वि.स./१७ ] अस्यां च विश्रामाष्टकोल्लिङ्गनपदानि - "इच्छा गम पाण ओसा, जेमे एगिदि अभिहया तस्स । अड संपय बत्तीसं, पयाइँ वण्णाण सड्ढसयं" ॥१॥[वि.सा./७०९] एवमालोचनाप्रतिक्रमणरूपं द्विविधं प्रायश्चित्तं प्रतिपद्य कायोत्सर्गलक्षणप्रायश्चित्तेन पुनरात्मशुद्ध्यर्थमिदं पठति - "तस्स उत्तरीकरणेणमित्यादि ठामि काउस्सग्गं" इति पर्यन्तम् । तस्यआलोचितप्रतिक्रान्तस्यातिचारस्योत्तरीकरणादिना हेतुना 'ठामि काउस्सग्गं' इति योगः । तत्रानुत्तरस्योत्तरस्य करणं पुन: संस्कारद्वारेणोपरिकरणमुत्तरीकरणम् , अयं भावार्थः - यस्यातिचारस्य पूर्वमालोचनादि कृतम् , तस्यैव पुनः शुद्धये कायोत्सर्गस्य करणम् । तच्च प्रायश्चित्तकरणेन स्यात् , इत्याह –'पायच्छित्तकरणेणं' प्रायो –बाहुल्येन १. L.P.C. | गब्भयपज्जअपज्जा-मु० । गब्भा पज्जअपज्जा-इति विचारसप्ततिकायाम् गा० ११ ।। २. तुला-योगशास्त्रवृत्तिः प० ५९३ ॥ ३. प्रतिपाद्य-मु० | L.P.C. योगशास्त्रवृत्तावपि प्रतिपद्यइति ।। ४. तुला-आवश्यकचूणिः प० २५०-१, आवश्यकहरिभद्रीवृत्तिः प०७७९ ॥ ५. "मुत्तरकरणंइति योगशास्त्रवृत्तौ प० ५९३ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy