SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २५०] [धर्मसंग्रहः-द्वितीयोऽधिकारः "तिन्नि निसीही तिन्नि उ पयाहिणा तिन्नि चेव य पणामा । तिविहा पूआ य तहा, अवत्थतिअभावणं चेव ॥१॥[चै.भा.६/दं.प्र.३४] तिदिसिनिरिक्खणविरई, पयभूमिपमज्जणं च तिक्खुत्तो। वण्णाइतिअं मुद्दातिअं च तिविहं च पणिहाणं ॥२॥[चै.भा.७/दं.प्र.३५] पुष्फामिसथुइभेआ, तिविहा पूआ अवत्थतिअगं तु । छउमत्थकेवलित्तं, सिद्धत्तं भुवणनाहस्स ॥३॥ [ द.प्र./३७] वण्णाइतिअंत पणो, वण्णत्थालंबणस्सरूवं त । मणवयकायाजणिअं, तिविहं पणिहाणमवि होइ ॥४॥[ द.प्र./३८] तथा- "पंचंगो पणिवाओ, थयपाढो होइ जोगमुद्दाए । वंदण जिणमुद्दाए, पणिहाणं मुत्तसुत्तीए ॥५॥ [ चै.भा.१८/दं.प्र.४० ] दो जाणू दुन्नि करा, पंचमयं होइ उत्तमंगं तु । सम्मं संपणिवाओ, नेओ पंचंगपणिवाओ" ॥६॥[ द.प्र./४१] वन्दनपञ्चाशकवृत्तौ तु पञ्चाङ्ग्यपि स्वतन्त्रा मुद्रात्वेन प्रतिपादिता । तथा च तत्पाठः – "प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामः पञ्चाङ्गमुद्रया क्रियते, पञ्चाङ्गानि - अवयवाः करजानुद्वयोत्तमाङ्गलक्षणानि विवक्षितव्यापारवन्ति यस्यां सा तथा, पञ्चाङ्ग्या अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद् योगमुद्रावद्''[३।१७, प० ५९] इति । "अण्णोणंतरिअंगुलिकोसागारेहिँ दोहिँ हत्थेहिं। पिट्टोवरिकुप्परसंठिएहि तह जोगमुद्दत्ति ॥७॥ [ पञ्चा.३/१९] चत्तारि अंगुलाई, पुरओ ऊणाइँ जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा ॥८॥[पञ्चा.३/२०] मत्तासत्तीमहा, जत्थ समा दो विगब्भिआ हत्था । ते पुण निडालदेसे, लग्गा अन्ने अलग्ग त्ति" ॥९॥[पञ्चा.३/२१] इत्यादि। विधिनैव क्रियमाणं देवपूजादि धर्मानुष्ठानं महाफलम् , अन्यथा त्वल्पफलं, सातिचारतायां च, प्रत्युत प्रत्यपायादेरपि सम्भवः, अविधिना चैत्यवन्दने महानिशीथे प्रायश्चित्तस्य प्रतिपादनात् । तथाहि तत्सप्तमाध्ययने - "अविहीए चेइआइंवंदिज्जा, तस्सणंपायच्छित्तंउवइसिज्जा,जओअविहीए चेइआई १. गाथाद्वयं चैत्यवन्दनभाष्ये [गा० ६-७] चैत्यवन्दनमहाभाष्ये [गा० १८०-१] प्रवचनसारोद्धार [६६-७] विचारसारे [६९४-५] च दृश्यते ॥ २. पूआ य वत्थ° L.P.C. संशो० ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy