________________
जिनदर्शनफलम् - श्लो० ६१ ॥ ]
[ २४९
तत् करोति, न च सामायिकत्यागेन द्रव्य* स्तवस्य करणमनुचितमिति शङ्क्यं, सामायिकस्य स्वायत्ततया शेषकालेऽपि सुकरत्वात्, , चैत्यकृत्यस्य च समुदायायत्तत्वेन कादाचित्कत्वात्, द्रव्यस्तवस्यापि शास्त्रे महाफलत्वप्रतिपादनाच्च । यतः पद्मचरित्रे -
"मणसा होइ चउत्थं छट्टफलं उट्ठिअस्स संभवइ । गमणस्स पयारंभे, होइ फलं अट्ठमोवासो ॥ १ ॥ [प.च. ] गणे समं तु भवे, तह चेव दुवालस गए किंचि । मज्झे पक्खुववासो, मासुववासं च दिट्ठमि ॥२॥ [ प.च. ] संपत्तो जिणभवणे, पावि छम्मासिअं फलं पुरिसो । संवच्छरिअं तु फलं, दारुद्देसट्ठिओ लहइ ॥३॥ [ प.च. ] पायक्खिणेण पावइ, वरिससयं तं फलं तैओ जिणे महिए । पावइ वरिससहस्सं, अणतपुण्णं जिणे थुणिए ॥ ४ ॥ [ प.च. ] सयं पमज्जणे पुण्णं सहस्सं च विलेवणे । सयसाहस्सिआ माला, अनंतं गीअवाइए" ॥१॥ [ प.च. ] त्ति । प्रस्तावे च तस्मिन् क्रियमाणे विशेषपुण्यलाभः । यद् आगमः
"जीवाण बोहिलाभो, सम्मद्दिट्टिण होइ पिअकरणं ।
आणा जिदिभत्ती, तित्थस्स पभावणा चेव" ॥१॥ [ गाथा. / २१९] एवमनेके गुणास्ततस्तदेव कर्त्तव्यम् । यदुक्तं दिनकृत्ये -
" एवं विही इमो सव्वो, रिद्धिमंतस्स देसिओ ।
इयरो निययगेहम्मि, काउं सामाइअं वयं " ॥१॥ [ श्रा.दि./गा.७७ ] जड़ न कस्सइ धारेइ, न विवाओ अ विज्जए ।
उवउत्तो सुसाहु व्व, गच्छए जिणमंदिरे ॥२॥ [ श्रा.दि./गा.७८ ] काण अत्थि जड़ किंचि, कायव्वं जिणमंदिरे |
"
तओ सामाइअं मोत्तुं करेज्ज करणिज्जयं ॥३॥ [ श्रा. दि./गा. ७९ ] अत्र च सूत्रे विधिना जिनस्य पूजनं वन्दनं चेत्युक्त्या दशत्रिकादिचतुर्विंशतिमूलद्वारैर्भाष्याद्युक्तः सम्पूर्णो वन्दनाविधिरुपलक्षितः । स च यथा -
१. 'स्य (सति चैत्यकरणीये सामायिकं विहाय तत्करोति, न च सामायिकत्यागाद् द्रव्यस्तवस्य) करणमनुचितमिति शङ्क्यम् - मु० ॥ २ मग्गे - मु० ॥ ३. तओ - मु० नास्ति ॥ ४. वएमु० ॥
D:\new/d-2.pm5\ 3rd proof