________________
जिनपूजाविधिः-श्लो० ६१॥]
[२४३ निम्मल्लं पि न एवं, भण्णइ निम्मल्ललक्खणाभावा । भोगविणटुं दव्वं, निम्मल्लं बिंति गीअत्था ॥२॥[सं.प्र./१६०] इत्तो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाहरणाईणं, जुगलिअकुंडलिअमाईणं ॥३॥[सं.प्र./१६१] कहमन्नह एगाए, कासाईए जिणिंदपडिमाणं ।
अट्ठसयं लूहंता, विजयाई वण्णिआ समए" ॥४॥[] एवं मूलबिम्बसविस्तरपूजानन्तरं सृष्ट्या सर्वापरबिम्बपूजा यथायोगं कार्या, द्वारबिम्बसमवसरणबिम्बपूजापि मुख्यबिम्बपूजाद्यनन्तरं गर्भगृहनिर्गमसमये कर्त्तव्या संभाव्यते न तु प्रवेशे । प्रणाममात्रं त्वासन्नार्चादीनां पूर्वमपि युक्तमेव, तृतीयोपाङ्गाविसंवादिन्यां सङ्घाचारोक्तविजयदेववक्तव्यतायामित्थमेव प्रतिपादनात् । तथाहि -
"तो गंतुं सुहम्मसहं, जिणसकहा दंसणंमि पणमित्ता। उग्घाडित्तु समुग्गं, पमज्जए लोमहत्थेणं ॥१॥[संघा.व./गा.४८ ] सुरहिजलेणिगवीसं, वारा पक्खालिआणुलिंपित्ता। गोसीसचंदणेणं, ता कुसुमाईहि अच्चेइ ॥२॥ [ संघा.वृ./गा.४९] तो दारपडिमपूअं, सहासुहम्माइसु वि करइ पुव्वं व ।
दारच्चणाइसेसं, तइअउवंगाओ नायव्वं" ॥३॥ [ संघा.व./गा.५०] तस्मान्मूलनायकस्य पूजा सर्वेभ्योऽपि पूर्वं सविशेषा हि कार्या । उक्तमपि
"उचिअत्तं पूआए, विसेसकरणं तु मूलबिंबस्स ।
जं पडइ तत्थ पढमं, जणस्स दिट्ठी सह मणेणं" ॥१॥[चे.म.१९७/सं.प्र.६० ] शिष्यः-"पआवंदणमाई, काऊणेगस्स सेसकरणंमि ।
नायगसेवगभावो, होइ कओ लोगनाहाणं ॥२॥[चे.म.३९/सं.प्र.६१] एगस्सायरसारा, कीरइ पूआऽवरेसि थोवयरी ।
एसाऽविमहावण्णा,लक्खिज्जइणिउणबुद्धीहिं॥३॥[चे.म.४०/सं.प्र.६२] आचार्य:-"नायगसेवगबुद्धी, न होइ एएसु जाणगजणस्स।
पिच्छंतस्स समाणं, परिवारं पाडिहेराई ॥४॥[चे.म.४१/सं.प्र.६३ ] ववहारो पुण पढमं, पइट्ठिओ मूलनायगो एसो।
अवणिज्जइ सेसाणं, नायगभावो न उण तेणं ॥५॥[चे.म.५१/सं.प्र.६४] १. दारच्चणाइमेसि-मु० । L.P.C. सङ्घाचारभाष्यवृत्तावपि दारच्चणाइसेसं-इति पाठः ॥
D:\new/d-2.pm5\3rd proof