________________
२४०]
[धर्मसंग्रहः-द्वितीयोऽधिकारः ____ एवमन्यदपि जिनबिम्बवैशिष्ट्यकरणचैत्यगृहप्रमार्जनसुधाधवलनजिनचरित्रादिविचित्रचित्ररचनसमग्रविशिष्टपूजोपकरणसामग्रीसमारचनपरिधापनिकाचन्द्रोदयतोरणप्रदानादि सर्वमङ्गादिपूजायामन्तर्भवति, सर्वत्र जिनभक्तेरेव प्राधान्यात् । गृहचैत्योपरि च धौतिकाद्यपि न मोच्यम् , चैत्यवत् तत्रापि चतुरशीत्याशातनाया वर्ज़नीयत्वाद् । अत एव देवसत्कपुष्पधूप-दीप-जलपात्र-चन्द्रोदयादिना गृहकार्य किञ्चिदपि न कार्यमेव, नापि स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रयोत्थद्रव्यं व्यापार्यम् , चैत्यान्तरे तु स्फुटं तत्स्वरूपं सर्वेषां पुरतो विज्ञप्यारोप्यम् , अन्यथाऽर्पणे च मुधाजनप्रशंसादिदोषप्रसङ्गः । गृहचैत्यनैवेद्याद्यप्यारामिकस्य मुख्यवृत्त्या मासदेयस्थाने न देयम् , शक्त्यभावे च आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोष इति पूजाविधिः । __ अथ गृहचैत्यपूजानन्तरं यत् कर्त्तव्यं तदाह –'तत' इति ततो देवपूजानन्तरं 'स्वयम्' आत्मना जिनानामग्रतः-पुरतस्तत्साक्षिकमितियावत् 'प्रत्याख्यानस्य' नमस्कारसहिताद्याद्धारूपस्य ग्रन्थिसहितादेः सङ्केतरूपस्य च करणम् –उच्चारणं विशेषतो गृहिधर्मो भवतीति पूर्वप्रतिज्ञातेन सम्बन्धः । तथा 'विधिना' इति पदमभयत्रापि योज्यम, ततो विधिना जिनगृहे [त्रिविधप्रतिमापेक्षया भक्तिचैत्यरूपे पञ्चविधचैत्यापेक्षया तु निश्राकृतेऽनिश्राकृते वा] गत्वा विधिना जिनस्य -भगवतः, पूजनं-पुष्पादिभिरभ्यर्चनम् , वन्दनं -स्तुतिगुणोत्कीर्तनमित्यर्थः । तच्च जघन्यतो नमस्कारमात्रमुत्कर्षतश्चेर्यापथिकीप्रतिक्रमणपूर्वकशक्रस्तवादिभिः दण्डकैरिति । ___ अत्र विधिना जिनगृहे गमनमुक्तम् , तद्विधिश्च –यदि राजा महद्धिकस्तदा “सव्वाए इड्डीए, सव्वाए जुइए, सव्वबलेणं, सव्वपोरिसेणं"[ ] इत्यादिवचनात् प्रभावनानिमित्तं महा देवगृहे याति। अथ सामान्यविभवस्तदौद्धत्यपरिहारेण यथानुरूपाडम्बरं बिभ्रत् मित्रपुत्रादिपरिवृतो याति, तत्र गतश्च पुष्पताम्बूलादिसचित्तद्रव्याणां परिहारेण १, किरीटव - शेषाभरणाद्यचित्तद्रव्याणामपरिहारेण २, कृतैकपृथुलवस्त्रोत्तरासङ्गः, एतच्च पुरुषं प्रति द्रष्टव्यम् , स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलतेति ३, दृष्टे जिनेन्द्रेऽञ्जलिबन्धं शिरस्यारोपयन् 'नमो जिणाणं' इति भणनप्रणमने ४, [अयमपि सङ्घाचारवृत्तौ स्त्रीणां निषिद्धः, तथा च पाठः –“एकशाटिकोत्तरासङ्गकरणं १ जिनदर्शने शिरसि अञ्जलिबन्धश्चेति २ द्वौ पुरुषमाश्रित्योक्ती, स्त्री तु सविशेषप्रावृताङ्गी विनयावनततनुलतेति । तथा चागमः -"विण
१. सम्यग्वि° L. ॥ २. अत्र विधिना-मु० नास्ति ॥ ३. तुला-योगशास्त्रवृत्तिः ३।१२२, प० ५८१, पञ्चाशकटीका प० ३२, प्रवचनसारोद्धारवृत्तिः प० ३५ ॥ ४. विशेष० इति सङ्घाचारवृत्तौ ॥
D:\new/d-2.pm5\3rd proof