________________
जिनपूजाविधिः-श्लो० ६१॥]
[२३९ मध्याह्ने कुसुमैः पूजा, सन्ध्यायां धूपदीपकृत् । वामांसे धूपदाहः स्यादग्रतूरं तु संमुखम् ॥१०॥[ पूजा./१०] अर्हतो दक्षिणे भागे, दीपस्य विनिवेशनम् । ध्यानं तु दक्षिणे भागे, चैत्यानां वन्दनं तथा ॥११॥ [ पूजा./११] हस्तात् प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित्पादयोर्यन्मूोर्ध्वगतं धृतं कुवसनै भेरधो यद् धृतम् । स्पृष्टं दुष्टजनैर्घनैरभिहतं यद् दूषितं कीटकैस्त्याज्यं तत् कुसुमं दलं फलमथो भक्तैर्जिनप्रीतये ॥१२॥ [ पूजा./१२] नैकपुष्पं द्विधा कुर्यान्न छिन्द्यात् कलिकामपि । चम्पकोत्पलभेदेन, भवेद् दोषो विशेषतः ॥१३॥ [ पूजा./१३] गन्धधूपाक्षतैः स्रग्भिः, प्रदीपैर्बलिवारिभिः । प्रधानैश्च फलैः पूजा, विधेया श्रीजिनेशितुः ॥१४॥[ पूजा./१४] शान्तौ श्वेतं तथा पीतं, लाभे श्यामं पराजये। मङ्गलार्थे तथा रक्तं, पञ्चवर्णं च सिद्धये ॥१५॥[पूजा./१५] पञ्चामृतं तथा शान्तौ, दीप: स्यात् सघृतैर्गुडैः । वह्नौ लवणनिक्षेपः, शान्त्यै तुष्ट्यै प्रशस्यते ॥१६॥ [ पूजा./१६ ] खण्डिते सन्धिते छिन्ने, रक्ते रौद्रे च वाससि । दानं पूजा तपो होमसङ्ख्या (न्ध्या )दि निष्फलं भवेत् ॥१७॥ [ पूजा./१७ ] पद्मासनसमासीनो, नासाग्रन्यस्तलोचनः ।। मौनी वस्त्रावृतास्योऽथ, पूजां कुर्याज्जिनेशितुः ॥१८॥ [ पूजा./१८] स्नात्रं १ विलेपन २ विभूषण ३ पुष्प ४ दाम ५धूप ६ प्रदीप ७ फल ८ तन्दुल ९ पत्र १० पूगैः ११ । नैवेद्य १२ वारि १३ वसनै १४ श्चमरा १५ तपत्र १६वादित्र १७ गीत १८ नटन १९ स्तुति २० कोशवृद्धया २१ ॥१९॥ [ पूजा./१९] इत्येकविंशतिविधा जिनराजपूजा, ख्याता सुरासुरगणेन कृता सदैव । खण्डीकृता कुमतिभिः कलिकालयोगाद् , यत् यत् प्रियं तदिह भाववशेन योज्यम्॥
[पूजा./२० ] इति । १. स्यादग्रकूरं तु-मु० । स्यादग्रतूरं-L.P.C. | स्याज्जलपात्रं तु-इति श्राद्धविधिवृत्तौ पाठः । 'स्यादग्रपूजा तु'-इति 'स्यादग्रपूरं तु' इति च श्राद्धविधिवृत्तौ पाठन्तरे ।। २. होमसङ्ख्यादि-L.P.C. I होमसन्ध्यादि इति श्राद्धविधिवृत्तौ ।। ३. यं-L.P.C. श्राद्धविधिवृत्तौ च ।।
D:\new/d-2.pm5\3rd proof