________________
२३८]
[धर्मसंग्रहः-द्वितीयोऽधिकार: णिच्चं चिअ संपुण्णा, जइवि हु एसा न तीरए काउं। तह वि अणुचिट्ठिअव्वा, अक्खयदीवाइदाणेणं ॥२॥[सं.प्र.दे./१९६] एग पि उदगबिंदू , जह पक्खित्तं महासमुइंमी। जायइ अक्खयमेवं, पूआ वि हु वीअरागेसु ॥३॥[सं.प्र.दे./१९७] एएणं बीएणं, दुक्खाइ अपाविऊण भवगहणे । अच्चंतुदारभोए, भोत्तुं सिझंति सव्वजिआ ॥४॥[सं.प्र.दे./१९८] पूआए मणसंती, मणसंतीए अ उत्तमं झाणं ।
सुहझाणेण य मुक्खो , मुक्खे सुक्खं निराबाहं" ॥[सं.प्र.दे./१९९] इति । पूजादिविधिसंग्राहकं उमास्वातिवाचककृतं प्रकरणं चैवम् –
"स्नानं पूर्वामुखीभूय, प्रतीच्यां दन्तधावनम् । उदीच्यां श्वेतवस्त्राणि, पूजा पूर्वोत्तरामुखी ॥१॥[ पूजा./१] गृहे प्रविशतां वामभागे शल्यविवर्जिते । देवतावसरं कुर्यात् सार्द्धहस्तोव॑भूमिके ॥२॥[ पूजा./२] नीचैर्भूमिस्थितं कुर्याद् देवतावसरं यदि। नीचैर्नीचैस्ततो वंशः, सन्तत्यापि सदा भवेत् ॥३॥ [पूजा./३] पूजकः स्याद्यथा पूर्व, उत्तरस्याश्च संमुखः । दक्षिणस्या दिशो वर्ज, विदिग्वर्जनमेव हि ॥४॥[पूजा./४] पश्चिमाभिमुखं कुर्यात् , पूजां जैनेन्द्रमूर्तये । चतुर्थसन्ततिच्छेदो, दक्षिणस्यां न सन्ततिः ॥५॥[ पूजा./५] आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने । वायव्यां सन्ततिर्नैव, नैऋत्यां च कुलक्षयः ॥६॥ [ पूजा./६] ऐशान्यां कुर्वतां पूजा, संस्थिति व जायते । अंहि २ जानु ४ करां ६ सेषु ८, मूनि ९ पूजा यथाक्रमम् ॥७॥[ पूजा./७] श्रीचन्दनं विना नैव, पूजा कार्या कदाचन । भाले कण्ठे हृदम्भोजोदरे तिलककारणम् ॥८॥ [ पूजा./८] नवभिस्तिलकैः पूजा, करणीया निरन्तरम् ।
प्रभाते प्रथमं वासपूजा कार्या विचक्षणैः ॥९॥[ पूजा./९] १. मुक्खं-L.P.C. ॥ २. खः-मु० । L.P.C. श्राद्धविधिवृत्तौ खं-इति ॥ ३. दक्षिणस्यामसन्ततिः- इति श्राद्धविधिवृत्तौ L.P.C. || ४. अध्रि-मु० ॥
D:\new/d-2.pm5\3rd proof