SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दनस्वरूपम्-श्लो० ६१॥] [२३३ "तंच चेइअवंदणं जहन्नमज्झिमुक्कोसभेअओ तिविहं''[वन्द.चू.]।जओ भणिअं नवकारेण जहन्ना, दंडगथुइजुअलमज्झिमा णेया। संपुण्णा उक्कोसा, विहिणा खलु वंदणा तिविहा" ॥१॥[ ] तत्थ नवकारेण एगसिलोगोच्चारणओ पणामकरणेण जहण्णा, तहा अरिहंतचेइआणमिच्चाइदंडगं भणित्ता काउस्सग्गं पारित्ता थुई दिज्जइ त्ति दंडगस्स थुइए अजुअलेणंदुगेणं मज्झिमा । भणिअंच कप्पे - "निस्सकडमनिस्सकडे, वावि चेइए सव्वहिँ थुई तिण्णि। वेलं च चेइआणि व, नाउं एक्केक्किआ वा वि" ॥१॥[बृ.क.भा./१८०४ ] "तहा सक्कत्थयाइदंडगपंचगथुइचउक्कपणिहाणकरणतोसंपुण्णा एसा उक्कोसत्ति"। "अन्ने बिंति इगेणं, सक्कथएणं जहन्नवंदणया । तद्गतिगेण मज्झा, उक्कोसा चउहिँ पंचहिँ वा" ॥१॥[ चै.वं.भा.गा.२४] अथवा प्रकारान्तरेण वन्दनात्रैविध्यम् । यथा पञ्चाशके - "अहवा वि भावभेआ, ओघेणं अपुणबंधगाईणं । सव्वा वि तिहा णेआ, सेसाणमिमा ण जं समए" ॥१॥[पञ्चा.३।३] व्याख्या -अथवापीति निपात: पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः, भावभेदात्परिणामविशेषात् , गुणस्थानकविशेषसम्भवात् , प्रमोदमात्ररूपाद्वा, वन्दनाधिकारे जीवगता त्रिधा ज्ञेयेति संबन्धः । ओघेनसामान्येनाविवक्षितपाठक्रियाल्पत्वादितयेत्यर्थः । केषाम् ? इत्याह –'अपुनर्बन्धकादीनां' वन्दनाधिकारिणां, तत्रापुनर्बन्धकः -सम्यक्त्वप्राप्तिप्रक्रमे व्याख्यातपूर्वः, आदिशब्दादविरतसम्यग्दृष्टिदेशसर्वविरतग्रहः, सर्वाऽपिनमस्कारादिभेदेन जघन्यादिप्रकारापि, आस्तामेका काचिदिति । तत्रापुनर्बन्धकस्य जघन्या तत्परिणामस्य विशुद्ध्यपेक्षया जघन्यत्वाद् , अविरतसम्यग्दृष्टेमध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात् , सामान्यविरतस्योत्कृष्टा तत्परिणामस्य तथाविधत्वादेवेति। अथवा अपुनर्बन्धकस्यापि त्रिधा प्रमोदरूपभाववैविध्यादेवमितरयोरपीति। अथापुनर्बन्धकादीनामिति कस्मादुक्तम् ? मार्गाभिमुखादेरपि भावभेदसद्भावाद् , इत्याह –'शेषाणाम्' अपुनर्बन्धकादि व्यतिरिक्तानां सकृद्वन्धकमार्गाभिमुखमार्गपतिततदितरमिथ्यादृशां 'इम' त्ति इयमधिकृतभावभेदेन भेदवती १. "स भेयतो-P. ॥ २. जतो-P. ॥ ३. संपुन्ना-C. । संपन्ना-L.P. || ४. रिजीव° C. || ५. जीवगतात् त्रिधा-इति पञ्चाशकवृत्तौ ॥ ६. भेदवती तु स्यादपि-L.P.C. | भेदवती वन्दना । पाठादिभेदवती तु स्यादपि-इति पञ्चाशकवृत्तौ पाठः ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy