SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ जिनपूजाविधिः-श्लो० ६१॥] [२२७ तथा प्रमार्जितपवित्रावघर्षेऽसंसक्तशोधितजात्यकेसरकर्पूरादिमिश्रश्रीखण्डं संघर्घ्य भाजनद्वये पृथगुत्सारयेत् । तथा संशोधितजात्यधूपघृतपूर्णप्रदीपाखण्डचोक्षादिविशेषाक्षतपूगफलविशिष्टानुच्छिष्टनैवेद्यहृद्यफलनिर्मलोदकभृतपात्रादिसामग्री संयोजयेद् , एवं द्रव्यतः शुचिता, भावतः शुचिता तु रागद्वेषकषायेष्यहिकामुष्मिकस्पृहाकौतुकव्याक्षेपादित्यागैनैकाग्रचित्तता । उक्तं च - "मनोवाक्कायवस्त्रोर्वीपूजोपकरणस्थितेः । शुद्धिः सप्तविधा कार्या, श्रीअर्हत्पूजनक्षणे" ॥१॥[उ.त./६८] एवं द्रव्यभावाभ्यां शुचिः सन् गृहचैत्ये - "आश्रयन् दक्षिणां शाखां, पुमान् योषित्त्वदक्षिणाम् । यत्नपूर्वं प्रविश्यान्तर्दक्षिणेनांहिणा ततः ॥२॥ [वि.वि./१-८३] सुगन्धिमधुरैर्द्रव्यैः, प्राङ्मुखो वाऽप्युदङ्मुखः । वामनाड्यां प्रवृत्तायां, मौनवान् देवमर्चयेत्'॥३॥ [वि.वि./१-८४] इत्याद्युक्तेन नैषेधिकीत्रयकरणप्रदक्षिणात्रयचिन्त(विरच)नादिकेन च विधिना देवताऽवसरप्रमार्जनपूर्वं शुचिपट्टकादौ पद्मासनासीन: पूर्वोत्सारितद्वितीयपात्रस्थचन्दनेन देवपूजासत्कचन्दनभाजनाद्वा पात्रान्तरे हस्ततले वा गृहीतचन्दनेन कृतभालकण्ठहृदुदरतिलको रचितकर्णिकाङ्गदहस्तकङ्कणादिभूषणश्चन्दनचर्चितधूपितहस्तद्वयो लोमहस्तकेन श्रीजिनाङ्गानिर्माल्यमपनयेत् । निर्माल्यं च -"भोगविणटुंदव्वं, निम्मल्लं बिंति गीअत्थ"[चेइअवंदणमहाभास गा. ८९] त्ति बृहद्भाष्यवचनात् । “यज्जिनबिम्बारोपितं सद्विच्छायीभूतं विगन्धं जातम् , दृश्यमानं च नि:श्रीकं न भव्यजनमनःप्रमोदहेतुस्तन्निर्माल्यं ब्रुवन्ति बहुश्रुताः'' [ तुला सङ्घाचारवृत्तिः प० ५३] इति सङ्घाचारवृत्युक्तेश्च भोगविनष्टमेव । न तु विचारसारप्रकरणोक्तप्रकारेण ढौकिताक्षतादेर्निर्माल्यत्वमुचितम् , शास्त्रान्तरे तथाऽदृश्यमानत्वाद् , अक्षोदक्षमत्वाच्च, तत्त्वं पुनः केवलिगम्यम् । वर्षादौ च निर्माल्यं विशेषतः कुन्थ्वादिसंसक्तेः पृथग् पृथग् जनानाक्रम्यशुचिस्थाने त्यज्यते, एवमाशातनापि न स्यात् , स्नात्रजलमपि तथैव । १. नाघ्रिणा-मु० ॥ २. तुला-श्राद्धविधिवृत्तिः प० ५३ ॥ ३. प्रद्युम्नसूरिकृते विचारसारप्रकरणे त्वेवमुक्तम् – "चेइअ दव्वं दुविहं पूआ निम्मल्लभेअओ इत्थ । आयाणाई दव्वं पूआरित्थं मुणेयव्वं । अक्खयफलबलिवत्थाइ संतिअंजं पुणो दविणजायं । तं निम्मलं वुच्चइ जिणगिहकम्ममि उवओगो" इति श्राद्धदिनकृत्ये । इति श्राद्धविधिवृत्तौ ॥ ४. ल्ये-L.C. मूल ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy