________________
२२६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः धौतांशुकं श्वेतं निशीथादौवुक्तम् , दिनकृत्यादावपि “सेअवत्थनिअसणो'' [ श्रा.दि.गा. २४] त्ति । क्षीरोदकाद्यशक्तावपि दुकूलादिधौतिकं विशिष्टमेव कार्यम् । यदुक्तं पूजाषोडशके "सितशुभवस्त्रेण" [ ९५] इति । तद्वृत्तिर्यथा – "सितवस्त्रेण च शुभवस्त्रेण च, शुभमिह शुभ्रादन्यदपि पट्टयुग्मादि रक्तपीतादिवर्णं परिगृह्यते"[श्रीयशोभद्रसूरिकृतवृत्तौ ९।५] इति । “एगसाडिअंउत्तरासंगं करेइ"[ ] इत्यागमप्रामाण्यादुत्तरीयमखण्डमेव कार्यम् , न तु खण्डद्वयादिरूपं, तच्च वस्त्रद्वयं भोजनादिकार्ये न व्यापार्यं, प्रस्वेदादिनाऽशुचित्वापत्तेः । व्यापारणानुसारेण च पुनः पुनर्धावनधूपनादिना पावनीयम् , पूजाकार्येऽपि स्वल्पवेलमेव व्यापार्यम् , परसत्कमपि च प्रायो वयं, विशिष्य च बालवृद्धस्त्रयादिसत्कम् , न च ताभ्यां प्रस्वेदश्लेष्मादि स्फेटनीयम् , व्यापारितवस्त्रान्तरेभ्यश्च पृथग् मोच्यमिति 'सम्यग् स्नात्वा' इत्यंशः प्रदर्शितः।
अथ 'जिनान् संस्नाप्य' इत्यंशः प्रदर्शनीयः । तत्र जिनस्नपनादिविधिश्च समस्तपूजासामग्रीमेलनपूर्वकः, सा चेयम् –तथाहि -शुभस्थानात् स्वयमारामिकादिकं सुमूल्यार्पणादिना संतोष्य पवित्रभाजनाच्छादनहृदयाग्रस्थकरसम्पुटधरणादिविधिना पुष्पाद्यानयेद् । वैश्वासिकपुरुषेण वाऽनाययेत् । जलमपि च तथा । ततोऽष्टपुटोत्तरीयप्रान्तेन मुखकोशं विदध्यात् । यतो दिनकृत्ये -
"काऊण विहिणा पहाणं, सेअवत्थनिअंसणो।
महकोसंत काऊणं,गिहबिबाणि पमज्जाए"॥॥[श्रा.दि.गा./२४1 त्ति । तमपि च यथासमाधि कुर्यात् , नासाबाधे तु नापि, यतः पूजापञ्चाशके "वत्थेण बंधिऊणं, णासं अहवा जहासमाहीए'' [ ४।२०] एतद्वृत्तिर्यथा -वस्त्रेण –वसनेन, बद्ध्वा -आवृत्य, नाशां -नाशिकामथवेति विकल्पार्थो, यथासमाधि -समाधानानतिक्रमेण, यदि हि नासाबन्धे असमाधानं स्यात् तदा तामबद्ध्वाऽपीत्यर्थः, सर्वं यत्नेन कार्यमित्यनुवर्त्तते इति । [ पञ्चाशकवृत्तिः प० ७८ A] युक्तिमच्च मुखे वस्त्रबन्धनं, भृत्या अपि [तथा] स्वामिनोऽङ्गमर्दनश्मश्रुरचनादिकं कुर्वन्ति । यदुक्तम् -
"बंधित्ता कासवओ, वयणं अट्ठग्गुणाए पोत्तीए । पत्थिवमुवासए खलु , वित्तिनिमित्तं भया चेव" ॥१॥[श्रा.दि.गा.१४८ ] त्ति ।
१. क्षीरोदकांशुकाद्य इति श्राद्धविधिवृत्तौ ॥ २. च-श्राद्धविधिवृत्तौ षोडशकयशोभद्रसूरिवृत्तौ च नास्ति ।। ३. सितादन्यदपि-इति षोडशकयशोभद्रसूरिवृत्तौ ॥ ४. नासां-नासिका इति पञ्चाशकवृत्तौ पृ० ७८ ॥ ५. L.P.C. । तथा-नास्ति ।।
D:\new/d-2.pm5\3rd proof