SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २१८] [धर्मसंग्रहः-द्वितीयोऽधिकारः थिरकयजोगाणं पुण, मुणीण झाणेसु निच्चलमणाणं । गामंमि जणाइण्णे, सुण्णे रणे व न विसेसो ॥२॥[ध्या.श./३६] तो जत्थ समाहाणं, होइ मणो-वयण-कायजोगाणं । भूओवरोहरहिओ, सो देसो झायमाणस्स ॥३॥[ध्या.श./३७] कालोऽवि सुच्चिअ जहिं, जोगसमाहाणमुत्तमं लहइ । न उ दिवसनिसावेलाइ, नियमणं झाइणो भणिअं" ॥[ध्या.श./३८ ] इत्यादि । नमस्कारश्चात्रामुत्र चात्यन्तगुणकृत् । यतो महानिशीथे "नासेड़ चोर-सावय-विसहर-जल-जलण-बंधणभयाइं। चिंतिज्जंतो रक्खस-रण-रायभयाई भावेणं" ॥१॥[म.नि.] अन्यत्रापि-"जाए वि जो पढिज्जइ, जेण जायस्स होइ फलरिद्धी । अवसाणे वि पढिज्जइ, जेण मओ सुग्गइं जाइ ॥१॥[ न.फ.कु./५] आवयहिं पि पढिज्जइ, जेण य लंघेइ आवयसयाई। रिद्धीए वि पढिज्जइ, जेण य सा जाइ वित्थारं ॥२॥ [ न.फ.कु./६] नवकारइक्कअक्खर, पावं फेडेइ सत्तअयराइं। पण्णासं च पएणं, पंचसयाई समग्गेणं ॥३॥[ र.सं./२] जो गुणइ लक्खमेगं, पूएइ विहीइ जिणनमुक्कारं । तित्थयरनामगोअं, सो बंधइ नत्थि संदेहो ॥४॥ [न.फ.कु./१२] अद्वैव य अट्ठसया, अट्ठसहस्सं च अट्टकोडीओ। जो गुणइ अट्ठलक्खे, सो तइअभवे लहइ सिद्धि" ॥५॥[ र.सं./४] इति । द्रव्याधुपयोजनमित्यत्रादिशब्दाद्धर्मजागर्याऽपि गृहीता भवति । सा चैवम् – "किं मे कडं ? किं च मे किच्चसेसं ?, किं सक्कणिज्जं न समायरामि ?। किंमे परो पासइ? किंच अप्पा, किंवाहंखलिअंन विवज्जयामि"॥१॥ [श्रा.दि./३२४] इत्यादि। श्रूयते ह्यानन्द-कामदेवाद्यैरप्येवं विहितेति । अथोत्तरार्द्धव्याख्या -'सामायिकादि'इत्यादि, सामायिकं-मुहूर्तं यावत्समभावरूपनवमव्रताराधनं प्रथमावश्यकं वा । आदिशब्दात् षड्विधावश्यकप्रतिबद्धरात्रिकप्रतिक्रमणग्रहणम् , तद्विधिरग्रे वक्ष्यते । अत्र च पाण्मासिकतपः -कायोत्सर्गेऽद्य का तिथि: ? १. आवइहिं पि-मु० ॥ २. किं मे कडं? किच्चमकिच्चसेसं-मु० । किं मे कडं किच्चंमि किच्चसेसं-इति श्राद्धविधिवृत्तौ प० ३७A || D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy