________________
महाश्रावकस्य दिनचर्या-श्लो० ६०॥]
[२१७ "पीतं स्तम्भेऽरुणं वश्ये, क्षोभणे विद्रुमप्रभम् ।
कृष्णं विद्वेषणे ध्यायेत् , कर्मघाते शशिप्रभम्"॥१॥[ यो.शा./८-३१]इति। करजापाद्यशक्तस्तु रत्नरुद्राक्षादिजपमालया स्वहृदयसमश्रेणिस्थया परिधानवस्त्रचरणादावलगन्त्या मेर्वनुल्लङ्घनादिविधिना जपेत् । यतः -
"अङ्गल्यग्रेण यज्जप्तं, यज्जप्तं मेरुलङ्घने । व्यग्रचित्तेन यज्जप्तं, तत्प्रायोऽल्पफलं भवेत् ॥१॥[ ] सङ्कलाद् विजने भव्यः, सशब्दान्मौनवान् शुभः ।
मौनजान्मानसः श्रेष्ठो, जापः श्लाघ्यः परः परः" ॥२॥[ ] श्रीपादलिप्तसूरिकृतप्रतिष्ठापद्धतावप्युक्तम् –
"जापस्त्रिविधो-मानसोपांशुभाष्यभेदात् । तत्र मानसो मनोमात्रवृत्तिनिर्वृत्तिः स्वसंवेद्यः, उपांशुस्तु परैरश्रूयमाणोऽन्तःसञ्जल्परूपः, यस्तु परैः श्रूयते स भाष्यः । अयं यथाक्रममुत्तममध्यमाऽधमसिद्धिषु शान्ति-पुष्ट्यभिचारादिरूपासु नियोज्यः । मानसस्य यत्नसाध्यत्वाद् , भाष्यस्याधमसिद्धिफलत्वाद् , उपांशोः साधारणत्वादिति । नमस्कारस्य पञ्चपदी नवपदी वाऽनानुपूर्वीमपि चित्तैकाय्यार्थं गणयेत् , तस्य च प्रत्येकमेकैकाक्षरपदाद्यपि परावृत्त्य( वर्त्य), स च प्रकारो योगशास्त्राष्टमप्रकाशाद् ज्ञेयः । तथा –
"मन्त्रः प्रणवपूर्वोऽयं, फलमैहिकमिच्छुभिः ।
ध्येयः प्रणवहीनस्तु , निर्वाणपदकाङ्क्षिभिः" ॥१॥ [यो.शा./८-७१ ] एवं च विधिना जापो विधेयः, जापादेश्च बहुफलत्वात् । यतः - "पूजाकोटिसमं स्तोत्रं, स्तोत्रकोटिसमो जपः ।
जपकोटिसमं ध्यानं, ध्यानकोटिसमो लयः" ॥१॥ [ उ.त./८९] ध्यानसिद्धयै च जिनजन्मभूम्यादिरूपं तीर्थमन्यद्वा स्वास्थ्यहेतुं विविक्तस्थानाद्याश्रयेत् । यदुक्तं ध्यानशतके -
"निच्चं चिअ जुवइ-पसू-नपुंसग-कुसीलवज्जिअं जइणो । ठाणं विअणं भणिअं, विसेसओ झाणकालंमि ॥१॥[ध्या.श./३५]
१. सूत्ररत्न' इति श्राद्धविधिवृत्तौ ।। २. सङ्कल्परूप:-मु० । सञ्जल्परूप:-इति P.C. श्राद्धविधिवृत्तौ च ।। ३. प्रयत्न० इति श्राद्धविधिवृत्तौ ॥ ४. शु०-इति श्राद्धविधिवृत्तौ ॥ ५. गुणयेत्इति श्राद्धविधिवृत्तौ ॥ ६. परावृत्त्यं-L.P. | परावर्त्य-इति श्राद्धविधिवृत्तौ ॥
D:\new/d-2.pm5\3rd proof