________________
२१६ ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः
“परमेट्ठिचितणं माणसंमि सिज्जागरण कायव्वं । सुत्ताविणयपवित्ती, निवारिआ होइ एवं तु" ॥१॥ [ ]
अन्ये तु न सा काचिदवस्था यस्यां नमस्कारस्यानधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाहुः। एतन्मतद्वयमाद्यपञ्चाशकवृत्त्यादावुक्तम् । श्राद्धदिनकृत्येत्वेवमुक्तम् – 'सिज्जाठाणं पमुत्तूणं, चिट्ठिज्जा धरणीअले ।
44
भावबन्धुं जगन्नाहं, नमुक्कारं तओ पढे ॥१॥ [ श्रा.दि./गा.९ ] यतिदिनचर्यायां चैवम् -
"जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्ढाई ।
परमिट्ठिपरममंतं, भणंति सत्तट्टवाराओ ॥१॥ [ य.दि./गा.३ ] नमस्कारपरावर्त्तनविधिस्त्वेवं योगशास्त्रेऽष्टमप्रकाशे
44
'अष्टपत्रे सिताम्भोजे, कर्णिकायां कृतस्थितिम् ।
आद्यं सप्ताक्षरं मन्त्रं, पवित्रं चिन्तयेत् ततः ॥ १ ॥ [ यो. शा. / ८-३३] सिद्धादिकचतुष्कं च, दिक्पत्रेषु यथाक्रमम् ।
चूलापादचतुष्कं च, विदिक्पत्रेषु चिन्तयेत् ॥२॥ [ यो.शा./८-३४] विशुद्धया चिन्तयन्नस्य, शतमष्टोत्तरं मुनिः ।
भुञ्जानोऽपि लभेतैव, चतुर्थतपसः फलम् " ॥३॥ [ यो.शा./८-३५ ] मुख्यफलं तु स्वर्गापवर्गावेव । यतस्तत्रैव –
"प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् ।
,
फलं स्वर्गापवर्गौ तु वदन्ति परमार्थतः " ॥१॥ [ यो.शा./८-४० ] तथागणनाशक्तौ करजापो नन्दावर्त्त - शङ्खावर्त्तादिरपि बहुफलः । उक्तं च –
"करआवत्ते जो, पंचमंगला साहुपडिमसंखाए ।
णववारा आवत्तइ, छलंति तं नो पिसायाई” ॥१॥ [ नम.प./१६]
बन्धनादिकष्टे तु विपरीतशङ्खावर्त्तादिनाऽक्षरैः पदैर्वा विपरीतनमस्कारं लक्षादि जपेत् , सद्यः क्लेशनाशः स्यात् । यद्यपि मुख्यवृत्त्या निर्जरायै एव सम्यग्दृशां गणनमुचितम्, तथापि तत्तद्द्रव्य-क्षेत्र-काल- भावसामग्रीवशेनैहिकाद्यर्थमपि स्मरणं कदाचिदुपकारीति शास्त्रे उपदिष्टं दृश्यते । यतो योगशास्त्रे -
१. नु-मु० । श्राद्धविधियोगशास्त्र [ प० ५७९ ] वृत्त्योरपि तु - इति ॥ २. योगशास्त्रवृत्तौ [३।१२१, प० ५७९] द्रष्टव्यम् ॥
D:\netaip pat quo of