SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २१६ ] [ धर्मसंग्रहः- द्वितीयोऽधिकारः “परमेट्ठिचितणं माणसंमि सिज्जागरण कायव्वं । सुत्ताविणयपवित्ती, निवारिआ होइ एवं तु" ॥१॥ [ ] अन्ये तु न सा काचिदवस्था यस्यां नमस्कारस्यानधिकार इति मन्वाना अविशेषेणैव नमस्कारपाठमाहुः। एतन्मतद्वयमाद्यपञ्चाशकवृत्त्यादावुक्तम् । श्राद्धदिनकृत्येत्वेवमुक्तम् – 'सिज्जाठाणं पमुत्तूणं, चिट्ठिज्जा धरणीअले । 44 भावबन्धुं जगन्नाहं, नमुक्कारं तओ पढे ॥१॥ [ श्रा.दि./गा.९ ] यतिदिनचर्यायां चैवम् - "जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्ढाई । परमिट्ठिपरममंतं, भणंति सत्तट्टवाराओ ॥१॥ [ य.दि./गा.३ ] नमस्कारपरावर्त्तनविधिस्त्वेवं योगशास्त्रेऽष्टमप्रकाशे 44 'अष्टपत्रे सिताम्भोजे, कर्णिकायां कृतस्थितिम् । आद्यं सप्ताक्षरं मन्त्रं, पवित्रं चिन्तयेत् ततः ॥ १ ॥ [ यो. शा. / ८-३३] सिद्धादिकचतुष्कं च, दिक्पत्रेषु यथाक्रमम् । चूलापादचतुष्कं च, विदिक्पत्रेषु चिन्तयेत् ॥२॥ [ यो.शा./८-३४] विशुद्धया चिन्तयन्नस्य, शतमष्टोत्तरं मुनिः । भुञ्जानोऽपि लभेतैव, चतुर्थतपसः फलम् " ॥३॥ [ यो.शा./८-३५ ] मुख्यफलं तु स्वर्गापवर्गावेव । यतस्तत्रैव – "प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । , फलं स्वर्गापवर्गौ तु वदन्ति परमार्थतः " ॥१॥ [ यो.शा./८-४० ] तथागणनाशक्तौ करजापो नन्दावर्त्त - शङ्खावर्त्तादिरपि बहुफलः । उक्तं च – "करआवत्ते जो, पंचमंगला साहुपडिमसंखाए । णववारा आवत्तइ, छलंति तं नो पिसायाई” ॥१॥ [ नम.प./१६] बन्धनादिकष्टे तु विपरीतशङ्खावर्त्तादिनाऽक्षरैः पदैर्वा विपरीतनमस्कारं लक्षादि जपेत् , सद्यः क्लेशनाशः स्यात् । यद्यपि मुख्यवृत्त्या निर्जरायै एव सम्यग्दृशां गणनमुचितम्, तथापि तत्तद्द्रव्य-क्षेत्र-काल- भावसामग्रीवशेनैहिकाद्यर्थमपि स्मरणं कदाचिदुपकारीति शास्त्रे उपदिष्टं दृश्यते । यतो योगशास्त्रे - १. नु-मु० । श्राद्धविधियोगशास्त्र [ प० ५७९ ] वृत्त्योरपि तु - इति ॥ २. योगशास्त्रवृत्तौ [३।१२१, प० ५७९] द्रष्टव्यम् ॥ D:\netaip pat quo of
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy