________________
सप्तक्षेत्रस्वरूपम्-श्लो० ५९॥]
[२१३ तत्सिद्धमेतत् –मुक्तिसाधनासु साध्वीषु साधुवद्धनवपनमुचितमिति । एतच्चाधिकं यत् -साध्वीनां दुःशीलेभ्यो नास्तिकेभ्यो गोपनम् , स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम् , स्वस्त्रीभिश्च तासां परिचर्याविधानम् , स्वपुत्रिकाणां तत्संनिधौ धारणम् , व्रतोद्यतानां स्वपुत्र्यादीनां प्रत्यर्पणं च । तथा विस्मृतकरणीयानां तत्स्मारणम् , अन्यायप्रवृत्तिसम्भवे तन्निवारणम् , सकृदन्यायप्रवृत्तौ शिक्षणम् , पुनः पुनः प्रवृत्तौ निष्ठुरभाषणादिना ताडनम् , उचितेन वस्तुनोपचारकरणं चेति ५।
श्रावकेषु स्वधनवपनं यथा -साधर्मिकत्वेन तेषां सङ्गमो महते पुण्याय, किं पुनस्तदनुरूपा प्रतिपत्तिः? । साचस्वपुत्र-पुत्र्यादिजन्मोत्सवविवाहादिप्रकरणे निमन्त्रणम् , विशिष्टभोजनताम्बूलवस्त्राभरणादिदानम् , आपन्निमग्नानांचस्वधनव्ययेनाप्यभ्युद्धरणम् , अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम् , धर्मे च विषीदतां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम् , प्रमाद्यतां चस्मारण-वारण-चोदन-प्रतिचोदनादिकरणम् , पञ्चविधस्वाध्याये यथायोग्यं विनियोजनम् , विशिष्टधर्मानुष्ठानकरणार्थं च साधारणपोषधशालाकरणमिति ६।
श्राविकासु धनवपनं श्रावकादन्यूनातिरिक्तमुन्नेतव्यम् , तच्च ज्ञान-दर्शन-चारित्रवत्यः शील-सन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः साधर्मिकत्वेन माननीयाः ।
ननु स्त्रीणांकुत: शीलशालित्वं? कुतो वा रत्नत्रययुक्तत्वम् , स्त्रियो हि नाम लोकेलोकोत्तरे च अनुभवाच्च दोषभाजनत्वेन प्रसिद्धाः। एताः खलु अभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः, असंज्ञका व्याधयः, अकारणो मृत्युः, अकन्दरा व्याघ्रयः, प्रत्यक्षा राक्षस्यः, असत्यवचनस्य साहसस्य बन्धुस्नेहविघातस्य सन्तापहेतुत्वस्य निविवेकत्वस्य च परमं कारणमिति दूरतः परिहार्याः, तत् कथं दानसन्मानवात्सल्यविधानं तासु युक्तियुक्तम् ? ।
उच्यते –अनेकान्त एष यत् स्त्रीणां दोषबहुलत्वम् , पुरुषेष्वपि समानमेतत् । तेऽपि क्रूराशा दोषबहुला नास्तिकाः कृतघ्नाः स्वामिद्रोहिणो देव-गुरुवञ्चकाश्च दृश्यन्ते । तद्दर्शनेन च महापुरुषाणामवज्ञां कर्तुं न युज्यते । तीर्थकरादिजनन्यो हि स्त्रीत्वोऽपि तत्तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते, मुनिभिरपि स्तूयन्ते । लौकिका अप्याहुः -
"निरतिशयं गरिमाणं, तेन युवत्या वदन्ति विद्वांसः ।
तं कमपि वहति गहूं, जगतामपि यो गुरुर्भवति" ॥१॥[]
१. परिचार्याविधा(प)नं-मु० । L.P.C. योगशास्त्रवृत्तावपि-[प०५७४] परिचर्याविधानम्-इति ॥ २. वस्तुनोपचरणम्-इति योगशास्त्रवृत्तौ प०५७४ ॥३. स्वपुत्रपुत्रादि C.P. | स्वपुत्रादि इति योगशास्त्रवृत्तौ प०५७४ ॥ ४. तदवच्च-मु० । C. योगशास्त्रवृत्तावपि [प०५७५] तच्च-इति ॥ ५. त्वमुच्यतेइति योगशास्त्रवृत्तौ प० ५७५ ।।
D:\new/d-1.pm5\3rd proof