________________
१९४]
[धर्मसंग्रहः-द्वितीयोऽधिकार: 'स्फोट:' पृथिव्या विदारणं तत्कर्म स्फोटकर्म, कूपाद्यर्थं भूखनन-हलखेटनपाषाणखननादि । यतः -
"सर:-कूपादिखननं, शिलाकुट्टनकर्मभिः।।
पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका" ॥१॥ [यो.शा.३/१०५ ] अनेन च पृथिव्या वनस्पतित्रसादिजन्तूनां च घातो भवतीति दोषः स्पष्ट एव । प्रतिक्रमणसूत्रवृत्तौ तु कणानां दलन-पेषणादि स्फोटकर्मत्वेन प्रतिपादितमिति ।
अथोत्तरार्द्धन पञ्च वाणिज्यान्याह वणिज्याका' इत्यादि, अत्राश्रिताशब्दः प्रत्येकं योज्यस्ततो दन्ताश्रिता-दन्तविषया वणिज्याका-वाणिज्यं दन्तक्रयविक्रय इत्यर्थः । एवं लाक्षावणिज्या-रसवणिज्या-केशवणिज्या-विषवणिज्यास्वपि ।
तत्र दन्ता हस्तिनाम् , तेषामुपलक्षणत्वादन्येषामपि त्रसजीवावयवानां घूकादिनखहंसादिरोम-चर्म-चमर-शृङ्ग-शङ्ख-शुक्ति-कपर्द-कस्तूरी-पोहीसकादीनाम् , वणिज्या चात्राकरे ग्रहणरूपा द्रष्टव्या, यत्पूर्वमेव पुलिन्दानां मूल्यं ददाति, ‘दन्तादीन् मे यूयं ददत' इति । ततस्ते हस्त्यादीन् घ्नन्त्यचिरादसौ वाणिजक एष्यतीति पूर्वानीतांस्तु क्रीणातीति । त्रसहिंसा स्पष्टैवास्मिन् वाणिज्ये। अनाकरे तु दन्तादीनां ग्रहणे विक्रये च न दोषः । यदाहुः -
"दन्त-केश-नखा-ऽस्थि-त्वग्-रोम्णो ग्रहणमाकरे।
त्रसाङ्गस्य वणिज्यार्थं, दन्तवाणिज्यमुच्यते ॥१॥ [यो.शा.३/१०६] ६। लाक्षा जंतुः, अत्रापि लाक्षाग्रहणमन्येषां सावद्यानां मनःशिलादीनामुपलक्षणम् , तदाश्रिता वणिज्या लाक्षावाणिज्यम् , लाक्षा-धातकी-नीली-मनःशिला-वज्रलेपतुबरिका-पट्टवासटङ्कण-साबूक्षारादिविक्रयः । यतः -
"लाक्षा-मनःशिला-नीली-धातकी-टङ्कणादिनः ।
विक्रयः पापसदनं, लाक्षावाणिज्यमुच्यते ॥१॥ [ यो.शा.३/१०७] अस्मिश्च लाक्षाया बहासाकुलत्वात्तद्रसस्य च रुधिरभ्रमकारित्वात् , धातकीत्वक्पुष्पयोर्मधाङ्गत्वात् तत्कल्कस्य च कृमिहेतुत्वात् , गुलिकाया अनेकजन्तुघाताविनाभावित्वात् , मनःशिला-वज्रलेपयोः सम्पातिमबाह्यजन्तुघातकत्वात् , तुबरिकायाः
१. 'न-इति योगशास्त्रे ।। २. तुला-श्राद्धप्रतिक्रमणवृत्ति गा० २२ प० १२१ ॥ ३. जतु-इति योगशास्त्रवृत्तौ प० ५४९ ॥ ४. तुंबरिका' L. | लक्खवणिज्जं तुयरीसकूडमाईणं-इति प्रवचनसारोद्धारवृत्तौ भा० १। प० १६५ ।। ५. L.P.C. I वासकण मु० ।। ६. C. I ङ्गत्वात्कल्कस्य-मु० । योगशास्त्रवृत्तौ मद्यहेतुत्वेन तत्कल्कस्य-इति पाठः प: ५४९ ।।
D:\new/d-1.pm53rd proof