SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ प्रथमव्रतातिचारस्वरूपम्-श्लो० ४३॥] [१७७ वर्जयेदिति । ननु हिंसैव श्रावकेण प्रत्याख्याता, ततो बन्धादिकरणेऽपि न दोषः हिंसाविरतेरखण्डितत्वात् । अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करणे व्रतभङ्ग एव, विरतिखण्डनात् । किञ्च –बन्धादीनां प्रत्याख्येयत्वे व्रतेयत्ता विशीर्येत, प्रतिव्रतमतिचाराणामाधिक्यादिति । एवं च न बन्धादीनामतिचारतेति । उच्यते, सत्यम् , हिंसैव प्रत्याख्याता, न बन्धादयः, केवलं तत्प्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसोपायत्वात् तेषाम् एवं चेत् ? तर्हि वधादिकरणे व्रतभङ्ग एव, नातिचारो, नियमस्यापालनात् । मैवम् , यतो द्विविधं व्रतम्-अन्तर्वृत्त्या बहिर्वृत्या च, तत्र मारयामीतिविकल्पाभावेन यदा कोपाद्यावेशान्निरपेक्षतया वधादौ प्रवर्त्तते, न च हिंसा भवति, तदा निर्दयता-विरत्यनपेक्षप्रवृत्तत्वेनान्तर्वृत्त्या तस्य भङ्गः, हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति, देशस्यैव भञ्जनादेशस्यैव पालनादतिचारव्यपदेशः प्रवर्त्तते । तदुक्तम् - "ने मारयामीतिकृतव्रतस्य, विनैव मृत्युं क इहातिचार: ? । निगद्यते यः कुपितो न वधादीन् , करोत्यसौ स्यान्नियमानपेक्षः ॥१॥[ ] मृत्योरभावान्नियमोऽस्ति तस्य, कोपाद् दयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च, पूज्या अतिचारमुदाहरन्ति" ॥२॥[] यच्चोक्तं -"व्रतेयत्ता विशीर्येत" [ ] इति, तदयुक्तम् , विशुद्धाहिंसासद्भावे हि वधादीनामभाव एव । तत्स्थितमेतत् –बन्धादयोऽतिचारा एवेति । यद्वाऽनाभोगसहसाकारादिनाऽतिक्रमादिना वा सर्वत्रातिचारता ज्ञेया । तत्रानाभोगोऽसावधानता सहसाकारोऽविमृश्यकारित्वम् । आहुश्च - "पुव्वं अपासिऊणं, छूढे पायंमि जं पुणो पासे । न य तर निअत्तेउं, पायं सहसाकरणमेअं" ॥१॥[] अतिक्रमादिस्वरूपं च-व्रतभङ्गाय केनचिन्निमन्त्रणे कृतेऽप्रतिषेधादतिक्रमः १, गमनादिव्यापारे तु व्यतिक्रमः २, क्रोधाद्वधबन्धादावतिचार: ३, जीवहिंसादौ त्वनाचार: ४। १. निर्दयतया-मु० । L.P. योगशास्त्र[प० ५२२]प्रवचनसारोद्धार[प० १९१]वृत्त्योरपि-निर्दयता इति पाठः ॥ २. उद्धृतमिदम्-उपाशकदशाङ्गवृत्तौ, पञ्चाशकवृत्तौ प० १०, धर्मबिन्दुवृत्तौ प० ३७, योगशास्त्रवृत्तौ प० ५२३, नवपदप्रकरणबृहद्वृत्तौ प० १०३, प्रवचनसारोद्धारवृत्तौ प० १९१ ॥ ३. स्यान्नियमेऽपेक्षः-इति योगशास्त्रप्रवचनसारोद्धारवृत्त्योः ।। D:\new/d-1.pm53rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy