________________
१७६]
[धर्मसंग्रहः-द्वितीयोऽधिकारः सोऽपि सार्थकोऽनर्थको वा । तत्रानर्थकस्तावद्विधातुं न युज्यते । सार्थकः पुनरसौ द्विविधः -सापेक्षो निरपेक्षश्च । तत्र निरपेक्षो निर्दयताडनम् , स न कर्त्तव्यः । सापेक्ष पुनः श्रावकेणादित एव भीतपर्षदा भवितव्यम् , यदि पुनः कोऽपि न करोति विनयम् , तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृद् द्विर्वा ताडयेत् १। ।
बन्धोऽपि तथैव, नवरं निरपेक्षो निश्चलमत्यर्थं च बन्धनम् । सापेक्षो यो दामग्रन्थिना शिथिलेन, यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते । एवं चतुष्पदानां बन्धः । द्विपदानामपि दास-दासी-चौर-पारदारिकप्रमत्तपुत्रादीनां यदि बन्धः तदा सविक्रमणा एव बन्धनीयाः, रक्षणीयाश्च, यथाऽग्निभयादिषु न विनश्यन्ति, तथा द्विपदचतुष्पदाः श्रावकेण त एव संग्रहीतव्या ये अबद्धा एवासते २।।
छविश्छेदोऽपि तथैव, नवरं निरपेक्षो हस्त-पाद-कर्ण-नासिकादि यन्निर्दयं छिनत्ति, सापेक्षः पुनर्गडं वा अरुर्वा छिन्द्याद्वा दहेद्वेति ३। ___ तथाऽतिभारोऽपि नारोपयितव्यः, पूर्वमेव हि द्विपदादिवाहनेन याऽऽजीविका सा श्रावकेण मोक्तव्या, अथान्या सा न भवेत् , तदा द्विपदो यं भारं स्वयमुत्क्षिपति अवतारयति च तं वाह्यते, चतुष्पदस्य तु यथोचितभारः किञ्चिदूनः क्रियते हलशकटादिषु , पुनरुचितवेलायामसौ मुच्यते ।। __ तथा भक्तपानव्यवच्छेदो न कस्यापि कर्त्तव्यः, तीक्ष्णबुभुक्षो ह्येवं सति म्रियते, स्वभोजनवेलायां तु ज्वरितादीन् विना नियमत एवान्यान् विधृतान् भोजयित्वा स्वयं भुञ्जीत । भक्तपाननिषेधोऽपि सार्थका-ऽनर्थकभेदभिन्नो बन्धवद् द्रष्टव्यः, नवरं सापेक्षो रोगचिकित्सार्थं स्यात् , अपराधकारिणि च वाचैव वदेद्-अद्य ते भोजनादि न दास्यते । शान्तिनिमित्तं चोपवासादि कारयेत् । किं बहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनीयम् । अतः पड्डकछागोत्पत्त्यादिकबहुदोषहेतुं महिष्यजादिसङ्ग्रहं च
धर्मबिन्दुवृत्तिः प० ३६-७, पञ्चाशकवृत्तिः प०१०-११, नवपदप्रकरणबृहद्वृत्तिः प० १०२, योगशास्त्रवृत्तिः ३।९० प० ५२०-३, प्रवचनसारोद्धारवृत्तिः गा० २७४, प० १९०-२ ॥ १. पारदारिक' योगशास्त्रवृत्तौ [प०५२१] प्रवचनसारोद्धारवृत्तौ प० १९० नास्ति ।। २. अथाऽन्यासौ न भवेत् -इति योगशास्त्रवृत्तौ प० ५२१ । अथासावन्या न भवेत् -इति प्रवचनसारोद्धारवृत्तौ प० १९० ।। ३. म्रियेतइति योगशास्त्रवृत्तौ प० ५२२ । म्रियेतापि-इति-प्रवचनसारोद्धारवृत्तौ प० १९० ॥ ४. चो(वो)पवासादि-मु० । L.P.C. योगशास्त्र[प० ५२२] प्रवचनसारोद्धार[प० १९१]वृत्त्योरपिचोपवासादि इति ॥
D:\new/d-1.pm53rd proof