SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १७४] [धर्मसंग्रहः-द्वितीयोऽधिकारः अज्ञानिकवादिमतं, नव जीवादीन् सदादि सप्तविधं । भावोत्पत्तिं सदसद्वैतावाच्यं च को वेत्ति ? ॥३॥[] वैनयिकमतं विनयश्चेतोवाक्कायदानतः कार्यः । सुर-नृपति-यति-ज्ञाति-स्थविरा-ऽवम-मातृ-पितृषु सदा" ॥४॥[ ] कृतं प्रसङ्गेनेति ॥४२॥ . आत्माद्यस्तित्वप्रतिपत्तिलक्षणानां क्रियावादिनां १८० भेदयन्त्रम् अस्ति जीवः | असत्यजीवः अस्ति पुण्यम् अस्ति पापम् | अस्त्याश्रवः अस्ति संवरः अस्ति निर्जरा अस्ति बन्धः अस्ति मोक्षः २० । ४० । ६० १०० १२० । १४० | १६० । १८० स्वतः परतः | स्वतः परतः | स्वतः परतः |स्वतः परतः |स्वतः परतः | स्वतः परतः | स्वतः परतः | स्वतः परतः स्वतः परतः १० १० १० १० १० १० १० १० १० १० १० १० १० १० १० १० १० १० नित्योऽनित्यः नित्योऽनित्यः नित्योऽनित्यः नित्योऽनित्यः नित्योऽनित्यः | नित्योऽनित्यः नित्योऽनित्यः | नित्योऽनित्यः नित्योऽनित्यः कालत: स्व. का.स्व.नि. | का.स्व.नि. | का.स्व.नि. | का.स्व.नि. | का.स्व.नि. | का.स्व.नि. | का.स्व.नि. | का.स्व.नि. नि.ई.आ. | ई.आ. | ई.आ. | ई.आ. | ई.आ. | ई.आ. | ई.आ. | ई.आ. | ई.आ. आत्मादिनास्तित्वप्रतिलक्षणानामक्रियावादिनां ८४ भेदयन्त्रम् अत्रात्मनोऽसत्त्वान्नित्या-ऽनित्यभेदौ न स्तः । नास्ति जीवः । नास्त्यजीवः नास्त्याश्रवः नास्ति संवर | नास्ति निर्जरा नास्ति बन्धः नास्ति मोक्षः २४ ४८ ६० ८४ स्वतः परतः स्वतः परतः स्वतः परतः | स्वतः परतः स्वतः परतः स्वतः परतः स्वतः परतः कालतः स्व.नि. | का.स्व.ई.नि. का.स्व.ई.नि. | का.स्व.ई.नि. | का.स्व.ई.नि. का.स्व.ई.नि. का.स्व.ई.नि. ई.आ.य. आ.य. आ.य. | आ.य. । आ.य. आ.य. को जानाति? किं वा ज्ञातेनेतिप्रतिपत्तिलक्षणानामज्ञानवादिनां ६७ भेदयन्त्रम् को जानाति जीवः| को जानाः ज्ञातेन वा किं? सन् १ असन् २ | को जाना. को जाना. को जाना. को जाना. को जाना.| को जाना. को जाना. | को जाना. उत्पत्ति ७० सदसन् ३ अजीवः १४/पुण्यं २१ | पापं २८ आश्रवं ३५/संवरं ४२] निर्जराम् | बन्धं ५६ | मोक्षं ६३ अवाच्यः ४ ४९ ज्ञा. असतः २, सद्वाच्यः ५ । सन् इ.७ | सन् इ.७ | सन् इ.७ | सन् इ.७ | सन् इ.७ सन् इ.७ | सन् इ.७ सदसतः ३ असद्वाच्यः ६ अवाच्यतः सदसदवाच्यः ७ | सतः १, १. P. । भेदयन्त्रकम् मु० C. ॥ २. C.P. । भेदयन्त्रकम्-मु० ॥ D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy