________________
१६६ ]
[ धर्मसंग्रहः- द्वितीयोऽधिकारः पतद्ग्रहादि, आदिशब्दात् वसति - पीठ - फलक- शय्या - संस्तारकादिग्रहणम् । अनेन हिरण्यादिदाननिषेधः । तेषां यतेरनधिकारित्वात् । 'तदतिथिसंविभागव्रतं' 'जिनैः ' अर्हद्भिः 'उदीरितं' प्रतिपादितम् ।
तत्र अतिथेः –उक्तलक्षणस्य सङ्गतः – आधाकर्मादिद्विचत्वारिंशद्दोषरहितो विशिष्टो भागो –विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागस्तद्रूपं व्रतम् - अतिथिसंविभागव्रतम् । आहारादीनां च न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां च देश-काल-श्रद्धा-सत्कार-क्रमपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानमित्यर्थः ।
तत्र शाल्यादिनिष्पत्तिभागो देश: १, सुभिक्ष- दुर्भिक्षादिः कालः २, विशुद्धश्चित्तपरिणामः श्रद्धा ३, अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः ४, यथासम्भवं पाकस्य पेयादिपरिपाट्या प्रदानं क्रमः ५, तत्पूर्वकं देशकालाद्यौचित्येनेत्यर्थः । यदूचुः
"नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देस-काल-सद्धासक्कारकमजुअं पराए भत्तीए आयाणुग्गहबुद्धीए संजयाणं दाणं अतिहिसंविभागो" [ ]।
अनूदितं चैतत् श्रीहेमसूरिभिः -
“प्रायः शुद्धैस्त्रिविधविधिना प्रासुकैरेषणीयैः, कल्पप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः ।
काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्,
धन्याः केचित् परमविहिता हन्त सन्मानयन्ति ॥ १॥ [ यो.शा.वृ. ]
अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं,
यतिजनहितं वस्त्रं पात्रं सकम्बल - प्रोञ्छनम् ।
वसति - फलकप्रख्यं मुख्यं चरित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः " ॥२॥ [ यो.शा.वृ. ]
-
१. °परिहारायाश° मु० । L.P.C. योगशास्त्रवृत्तावपि [प० ४९५] परिहारायांश° इति ।। २. नयागयाणं L.P.C. । आवश्यकसूत्रे [हारिभद्रीयवृत्तिः प० ८३७] योगशास्त्रवृत्तौ, [प० ४९६] चनायागयाणं-इति पाठः 'न्यायागतानामिति न्याय: द्विज-क्षत्रिय - विट- शूद्राणां स्ववृत्त्यनुष्ठानम्.... तेन तादृशेन न्यायेनागतानां प्राप्तानाम्,......इति आवश्यकहारिभद्र्यां वृत्तौ प० ८३७ ॥। ३. 'ण-मु० C. I L.P. योगशास्त्रवृत्त्यादौ° ण इति ॥ ४. कल्प्यप्रायैः - इति योगशास्त्रवृत्तौ प० ४९६ ॥ ५. संमानयन्ति इति योगशास्त्रवृत्तौ प० ४९६ ॥ ६. पातकं - P.C. II ७. सकम्बलप्रोच्छनं-मु० ।।
D:\new/d-1.pm5\ 3rd proof