SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अनर्थदण्डभेदाः-श्लो० ३६॥] [१४७ जिनेन्द्रभवनस्य मध्ये विलासं-कामचेष्टाम् , हासं-कहकहध्वानं हसनम् , निष्ठ्यूतं निष्ठीवनम् , कलहं-राटीम् , दुष्कथां-चौरपारदारिकादिकथाम् , चतुर्विधाहारम् अशनपान-खाद्य-स्वाद्यरूपम् , परिहरेदिति पूर्वतः संबन्धनीयमिति [ योगशास्त्रटीका प० ४७५]। __ तथाऽऽलस्यादिना घृत-तैल-जलादिभाजनानामस्थगनम् , मार्गे सति हरितकायाधुपर्यशोभिताध्वनि वा गमनम् , अनालोकितस्थाने हस्तक्षेपादि, सत्यपि स्थाने सचित्तोपरि स्थित्यादि, वस्त्रादेर्वा मोचनम् , पनक-कुन्थ्वाद्याक्रान्तभुव्यवश्रावणादेस्त्यजनम् , अयतनया कपाटार्गलादानादि, वृथा पत्रपुष्पादिवोटन-मृत्खटीवणिकादिमर्दन-वयुद्दीपन-गवादिघातदान-शस्त्रव्यापारण-निष्ठुरमर्मभाषण-हास्यनिन्दाकरणादि । रात्रौ दिवाप्ययतनया वा स्नान-केशग्रथन-रन्धन-खण्डन-दलन-भूखनन-मृदादिमर्दन-लेपन-वस्त्रधापनजलगालनादि च प्रमादाचरणम् , श्लेष्मादीनां व्युत्सर्गे स्थगनाद्ययतनापि प्रमादाचरणम् । मुहूर्त्तानन्तरं तत्र सम्मूच्छिममनुष्यसम्मूर्च्छनतद्विराधनादिमहादोषसम्भवात् । अधिकरणभूतस्य शस्त्रादिर्मलमूत्रादेश्चाव्युत्सर्जनमति तथा वृथा क्रियाधिकारित्वापत्तेः, शास्त्रे च्युतधनुरादिजीवानामपि क्रियाधिकारित्वोक्तेः । स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि तथा । अग्निविध्यापनापेक्षया तदुद्दीपने बहुजीवविराधनायाः प्रतिपादनात् । यतो भगवत्यां "जे णं पुरिसे अगणिकायं निव्वावेइ, से णं पुरिसे अप्पकम्मतराए चेव" [ ] त्ति । अपिहितप्रदीपचुल्हकादिधारण-चुल्लकाद्युपरिचन्द्रोदयाप्रदानाद्यपि तथा । अशोधितेन्धन-धान्य-जलादिव्यापारणमपि तथा। तद्यतना प्रथमव्रते प्रागुक्तैव । एष च चतुर्विधोऽप्यनर्थदण्डोऽनर्थहेतुर्निरर्थकश्च । तथाहि -अपध्यानेन न काचिदिष्टसिद्धः, प्रत्युत चित्तोद्वेगवपुःक्षीणता-शून्यता-घोरदुष्कर्मबन्ध-दुर्गत्याद्यनर्थ एव । उक्तं च - "अणवट्ठिअंमणो जस्स, झायइ बहुआई अट्टमट्टाइं। तं चिंतिअंच न लहइ, संचिणइ अ पावकम्माइं ॥१॥[उ.मा./४८६] वयकायविरहिआण वि, कम्माणं चित्तमित्तविहिआणं । अइघोरं होइ फलं, तंदुलमच्छु व्व जीवाणं" ॥२॥[म.भा./४] १. न मु० C. संशो० । L.P.C. मूल योगशास्त्रवृत्तौ च नं-इति पाठः ॥ २. L.P.C. । श्रवणा' मु० ॥ ३. चुल्लकोपरि मु० ॥ ४. तुला-श्राद्धप्रतिक्रमणवृत्तिः प० १३५ ॥ ५. तत्तद्यतना-मु० L.P.C. श्राद्धप्रतिक्रमणवृत्तावपि तद्यतना-इति पाठः ।। D:\new/d-1.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy