SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १४६ ] “जलक्रीडान्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं, भक्तस्त्रीदेशराट्कथा ॥२॥ [ यो.शा.३ / ७९ ] रोगमार्गश्रम मुक्त्वा, स्वापश्च सकलां निशाम् । एवमादि परिहरेत्, प्रमादाचरणं सुधीः " ॥३॥ [ यो.शा.३/८० ] वृत्तिलेशो यथा – कौतुकान्निरीक्षणं तेन तेनेन्द्रियेण यथोचितं विषयीकरणम्, कुतूहलग्रहणाज्जिनयात्रादौ प्रासङ्गिकनिरीक्षणे च न प्रमादाचरणम् । तथा कामशास्त्रे वात्स्यायनादिकृते प्रसक्तिः - पुनः पुनः शीलनम् । द्यूतशब्दकटम प्रसिद्धे, आदिशब्दान्मृगयादि । र्तस्य सेवनं-परिशीलनम् १। जलक्रीडा-तडागजलयन्त्रादिषु मज्जनोन्मज्जन- शृङ्गिकाच्छोटनादिरूपा, तथा आन्दोलनं - वृक्षशाखादौ खेलनम्, आदिशब्दात् पुष्पावचयादि । तथा जन्तूनां – कुक्कुटादीनां योधनंपेरस्परेणाहननम्, रिपोः सम्बन्धिना पुत्र-पौत्रादिना वैरम्, अयमर्थो - येन तावत्कथञ्चिदायातं वैरं तद्यः परिहर्तुं न शक्नोति, तस्यापि पुत्र-पौत्रादिना यद्वैरं तत् प्रमादाचरणम् । भक्तकथा यथा –इदं चेदं मांस्पाक - माष - मोदकादि साधु भोज्यम्, साध्वनेन भुज्यते, अहमपि चेदं भोक्ष्ये इत्यादिरूपा १। स्त्रीकथा तथा स्त्रीणां नेपथ्याऽङ्गहारहावभावादिवर्णनरूपा - [ धर्मसंग्रहः- द्वितीयोऽधिकारः "कर्णाटी सुरतोपचारचतुरा लाटा विदग्धा प्रिया" [ ] इत्यादिरूपा वा २ तथा देशकथा यथा-‘दक्षिणापथः प्रचुरान्नपानः स्त्रीसम्भोगप्रधानः । पूर्वदेशो विचित्रवस्तुगुडखण्ड-शालि-मद्यादिप्रधानः । उत्तरापथे शूराः पुरुषाः, जविनो वाजिनो, गोधूमप्रधानानि धान्यानि, सुलभं कुङ्कुमम् मधुराणि द्राक्षा- दाडिम - कपित्थादीनि । पश्चिमदेशे सुखस्पर्शानि वस्त्राणि, सुलभा इक्षवः, शीतं वारी'त्यादि ३। राजकथा यथा'शूरोऽस्मदीयो राजा, सधनाश्चेडा, गजपतिर्गौडः, अश्वपतिस्तुरुष्कः' इत्यादि ४ । एवं प्रतिकूला अपि भक्तादिकथा वाच्या: [ तुला- योगशास्त्रटीका प० ४७३-४] इति मद्यादिपञ्चविधप्रमादस्य प्रपञ्चः । , तथा तत्रैव- “विलासहासनिष्ठ्यूतनिद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् " ॥१॥ [ यो.शा.३/८१ ] इति । D:\new/d-1.pm5\3rd proof १. तस्य-C. नास्ति P. प्रतौ पार्श्वभागे अस्ति । तेषाम् इति योगशास्त्रवृत्तौ पाठः ॥ २. परस्परेणाभ्याघातनम्-इति योगशास्त्रवृत्तौ ॥ ३. मांस्याक मु० । C. P. योगशास्त्रवृत्तावपि मांस्पाक' इति ।। ४. वा इदम्-इति योगशास्त्रवृत्तौ प० ४७३ ।। ५. सधनश्चौडः - इति योगशास्त्रवृत्तौ प० ४७४ ॥
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy